________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२६८
न्यायसूत्रहत्तौ।
नान्वयो युक्तः प्रत्तिर्य था उक्तलक्षणवती तथा दोषा अप्युक्त लक्षण वन्न - इत्ययिमसूत्रसम्वलित ऽर्थः प्रष्टत्तिर्वागबुद्धिशरीरारम्भ इत्य कलक्षणसक्वात्मिा लक्षण मिति भावः प्रतिस्तु यी कारणरूपा कार्यरूपा च । अध्यात्म समवेते तत्राद्या जन्यत्वे नाविशिष्टा विशिष्टा वा यत्नत्वजातिमतो प्रत्यक्षसिद्धा हितीया तु धर्माधर्मरूपा यागादेरगम्यागमनादेव चिरध्वस्तस्य व्यापारतथा कर्मनाशाजलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिध्यतीति ॥१॥
दोषपरीक्षायां प्राप्तायामाह। तथा दोषा अपि प्रवत ना लक्षणा इत्य का लक्षण वन्त एवेति नासिद्धिरिति भावः ॥ २ ॥
समाप्त प्रत्तिदोषसामान्य परीक्षा प्रकरणम् ॥ ४० ॥ अथ त्रैराश्येन विशेषेण दोषपरीक्षणाय तत्त्रैराश्यप करणं तत्र सिद्धान्तसूत्रम्। तेषां दोषाणां बयो राशयः त्रयः पज्ञा न तु रागद्देषमोहानामेकैकत्वं तेषामर्थान्तरभावात् अवान्नरभेदवच्चात् तथा च भयशोकमानादीना मेष्वेवान्नर्भावान विभागन्यू नत्वं इच्छात्वद्वेषत्व मिथ्याज्ञानत्वरूपविरुद्धधर्मवत्त्वान्न विभागाधिक्यम् इच्छा त्यादिवन्त रागादावतुभवसिड्वं तत्र राग पक्षः कामो मत्सरः पहा सृष्णा लोभो माया दम्भ इति कामो रिरंसा रतिश्च विजातीयः संयोगः नारी गताभिलाष इति तु न युक्त स्त्रियाः कामेऽव्याप्तेः मत्सरः खप्रयोजनप्रतिसन्धानं विना पराभिमतनिवारणेच्छा यथा राजर्क यादुदपानानोदकं पेयं इत्यादि एवं परगुण निवारणेच्छाऽपि स्यहा धर्माविरोधेन प्राप्तीच्छा तृष्णा इदं मे न क्षीयतामितीच्छा उचितव्ययाकरणेनापि धनरक्षणे छापं कार्पण्यमपि तृष्णाभेद एव धर्मविरोधेन घरट्रव्ये का लोभः परवञ्चनेच्छा माया कपटेन धार्मिकत्वादिना खोत्कर्ष ख्यापनेच्छा दम्भः । इषपक्षः क्रोध ईर्ष्याऽसूया दोहोऽमर्षोऽभिमान इति क्रोधो नेवनौहित्य दिहेतर्दोषविशेषः रा साधारणे वस्तुनि परस्वत्वात्तग्रहीतरि द्वेषः यथा दुरन्नदायादानाम् असूया परगुणादौ देषः द्रोहो नाशाय द्दषः हिंसा तु द्रोहजन्या परे त तान्द्रोहं मन्यते अमर्षः कतापराधे असमर्थ स्य हे षः अनिमानोऽपकारिण्यकिञ्चित्कर स्यात्मनि हेषः । मोह पक्ष. विर्य य संशयतर्कमान प्रमादभय
For Private And Personal