________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ आङ्गिकम।
एकदेशी भ्रान्तो दूषयति । अनिमित्तत इति हेतुपञ्चमीनिर्देशादनिमित्तस्यैव निमित्तत्वात् कथमनिमित्तत दूनि ।। ३३ ।।
दूषयति ! अनिमित्तस्य निमित्तस्य च अर्थान्तरभावात् भेदात् उक्तः प्रतिषेधो न युक्तः अनिमित्तस्य निमित्तासम्भवात् शरीरस्थाकमनिमितत्वदूषो नैव च तदूषितप्राय मिन्याशयेन नात्र दूषितमिति नव्यास्तु सूत्वद्दयीमेवं व्याचक्षते समाधत्ते अनिमित्तेति अनिमित्तस्य अनिमित्तत्व - साधकस्य निमित्तत्वादनिमित्तत्वानुमितिजनकत्वाद निमित्तत इति व्याहतम् अनिमित्तत्व नुमिति जन कानभ्य पग मेऽनिमित्तत्त्वं न सिध्ये दिति कण्ट कतैक्षा प्रादिकमपि नानिमित्त अदृष्ट विशेषसहकरण भिस्तदुत्पादनादिति हृदयं दोषान्नरमाह निमित्तेप्ति इदमत्र निमित्तमिदमनिमित्त मिति प्रतीत्या तयो में द मद्धेनिमित्त प्रतिषेधेा न युक्तः इतर था च सार्वलौकिकी प्रतीतिर्नोपपद्यतेति भावः ॥ २४ ॥
समाप्तमा कमिकत्व प्रकरणम् ॥ ४५ ॥ सर्वस्येवानित्यत्वे नात्मादेरपि नित्यत्वं स्यादत: सर्बानित्यत्वनिराक. रण प्रकरणं तत्त्र प्रमेयत्वं अनित्यत्व व्याप्य नवेति मंशये पूर्व पक्षसूलम् । अनित्यं विनाशि उत्पत्तिमतो विनाशधर्मकत्वात् उत्पत्तिमत्वचाकाशादेरपि मेयत्वात् सिद्धमिति भावः तेन परमते तत्र नासिद्धिः यहा उत्पत्तिवि. नाशधर्मकत्व त् उत्पत्तिविनाशधर्मकाणां मानसिंवत्वात्तभिन्नमप्रमाणकमिति हृदयं परे तु अनित्यत्वं कादाचित्कत्वं उत्पत्तिधर्म कत्यादिनागधर्मकत्वादिति हेतुद्दये तात्पर्य मित्याहुः ॥ २५ ॥
दूषयति । उत्पत्तिमाव न विनाशित्वसाधकं अनित्यताया ध्वंसस्य नित्यत्वादविनाशित्वात्तत्व व्यभिचारात् ॥ २६ ॥
आक्षिपनि । तस्या अनिन्यताया अप्यनित्यत्वं यथाग्निर्दा हस्येन्धना. देविनाशानन्तरं स्वयमपि नश्यति न तु दाह्योन ज्जनं तथा घटादेरपि. नाशो नश्यति न घटायुन ज्जनं ध्वसध्वसस्यापि प्रतियोगिध्वसत्वात् ध्वस मागभावानाधारकालस्य प्रतियोग्यधिकरण त्वमिति व्याप्तेरप्रयोजकत्वाब्रोन्मज्जनमित्यन्ये ॥ १७ ॥
समाधत्ते । नित्यस्य नित्यत्त्वविशिष्टस्य नित्यत्वस्य न प्रत्याख्यानमिति
For Private And Personal