________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३७४
न्यायसूत्रहत्तौ।
फलितं यथोपलब्धि उपलब्धानतिक्रमेण तथा च धर्मियाहकमानेन लाघवसहकतेनाको शादेनित्यत्व व्यवस्थापनादिति ॥ ३८॥
समाप्त सर्बानित्यत्वनिराकरण प्रकरणम् ॥ ४६॥ . सर्वनित्यत्वे न प्रेत्य भावादिसिडिरतस्त निराकरण प्रकरणं तत्राक्षेपसूत्रम् । सर्व नित्यं भतत्वान् यत्वाहा तत्र दृष्टान्त प्रदर्शनाय पञ्चभूतनित्यत्वादित्य तं तेन परमावाकाश दृष्टान्तता लम्यते ॥ २६ ॥
समाधत्ते । सर्व्व नित्यत्वं न युक्त घटादीनां उत्पत्तिविनाशकारणानां कपालसंयोगमुद्रपातादीनां उपलस्तथाच वादविनाशावावश्यकाविति
पुन: सोय आह । उक्त प्रतिषेधो न नित्यस्य परम खादेर्यलक्षणं भूतं. त्वादि घटादौ तदवरोधात् तत् वित्तथाचोत्पादादिप्रत्ययो भन्त इति भावः ॥ ३१ ॥
दूषयति | अनित्यत्वनिषेधो न युनः उत्पत्तेतत्कारणातत्यमापकाटुपलब्धेः तथाचोत्य दविनाशप्रतीतेः प्रामाणिकत्वान्न तनिषेध इतरथा कादाचित्कत्वप्रतीत्य नुपपत्तेः नचाविर्भावात्त दुपपत्तिस्तस्यैवानियत्व सर्वनित्यत्वव्याघातात् । विवेचयिष्यते चेदं स्पष्टतरमुपरिष्टात् ॥ ३२ ॥
उत्पादविनाश प्रत्ययस्य भवान्तत्वं स्थादित्याशङ्याह। सार्वलौकिक प्रमात्वेन सिवस्यापि चमत्वशङ्कायां प्रमानमव्यवहारविलोप. स्थादित्यर्थः ॥ ३३॥ समाप्त सर्च नित्यत्वनिराकरणप्रकरणम् ॥ १७ ॥
छथ प्रसङ्गात्मवष्टथक्व प्रकरणं तत्र पर्वपक्षसूत्रम् । सर्व वस्तु टथक् माना लच्यतेऽनेनेति लक्षणं समाख्या तस्याः पृथक्त्व पृथगर्थकत्व तथा च प्रयोगः घटादिः समूहरूपः वाच्यत्वात् सेनावनादिवत् अतीन्द्रिये गगनादौ मानाभावादात्मनः शरीरानतिरेकार णकर्मणोराश्रयाभेदाहिशेषसमबाययोर्मा नाभावादभावस्य तुच्छ वान व्यभिचारः यहा घटादिक स्वस्मादपि पृथग्भावलक्षणानां गन्धरसादीनां तत्तदवयवादीनाञ्च पृथवात् घटादेश्च तदभेदादिति भावः ॥ ३४ ॥ __ समाधत्ते। अनेकलक्षणैरनेकखरूपैरूपरसादिभिस्तत्तदवयवैश्च विशिटस कस्यैव भावस्य निष्पत्ते रुत्पत्ते रित्यर्थः तथाचै कस्ख धर्मिणः प्रत्य
For Private And Personal