________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ आशिकम् ।
शादिप्रमाणसिद्धत्वात् तस्य च चक्ष षत्वरासनत्वादिविरुधर्माध्यस्तरूपरसाद्यात्मकत्वामावादवयवानाञ्च कारणत्वात् कार्यकारणयोरभेदासभवाञ्च न तत्तदात्मकत्व घटादेः सम्भवतीति भावः ॥ ३५ ॥
हेतमाह । लक्षणस्य अर्थाद्भावानां घटपटादीनां व्यवस्थानाधवस्थितत्वादेवाप्रतिषेधः पृथक्त्वा व्यवस्थापनं नेत्यर्थः कपालप्तमवेतद्र व्यत्वादिकं. हि घटादे लक्षणं कपाले घट इत्यादि प्रतीतिसिद्ध न चेदं समूहात्मकत्वे सम्भवति एवं लणक्षस्य घटादिवरूपस्य यमहमद्राक्षं स्पृशामीति प्रत्यक्षेण व्यवस्थितन्वात् परमायोश्चाप्रत्यक्ष त्वान्न तत्सम्भवः किञ्च समूहलक्षणव्य वस्थितेरेव नोक युक्त' समूहो हि नानाव्यक्ति समुदायः स च नैकव्य के रन, भ्यु पगमे सिध्यतीति भावः ॥ ३६ ॥
समाप्त' सर्व प्रयत्व निराकरण प्रकरणम् ॥ ४८ ॥ सर्वभून्यत्वे न कार्यकारणभावासम्भव इति तन्निराकरण प्रकरणमारभते तत्र ज्ञान विषयत्वमभावत्वव्याप्यन वेति संशये पूर्व पक्षसूत्रम् । सर्वे विवाद पदमभावस्तुच्छ तत्र प्रत्यचं मानमाह भावेष्विति भावत्वाभिमतेषु घटादिष अभावत्व सिद्धेः घटः पटो नेत्यादि प्रतीत्या सर्व षामभावत्यसिजे
सिद्धान्तसूत्रम् । भावानां पृथिव्यादीनो खभावस्य गवादेः सत्त्वादेच सिद्धे न हि तुच्छस्य गन्धरूपादिकं सत्त्वेन प्रतीतिर्वा सम्भवति ॥ ३८॥
__ पुनः शङ्कते । न हि सर्वेषां भावानामेकः स्वभावः सम्भवति यापेनिकत्वात् भिन्नत्वात् भिन्नस्य स्वभावत्वे खस्मादपि भेदापत्तेः यहा इतरसापेक्षत्वात् एतदपेक्षयाऽयं नीलनर एतदपेक्षया हस्ख इति प्रतीतेः यच्च सापेक्षन्तदवस्तु यथा जवासापेक्षं स्फटिकारुण्यम् ॥ ३८ ॥
समाधत्ते । सापेक्षत्वस्य तुच्छत्वव्याप्लेाहृतत्वादसिद्धत्वात् न वा घटादेः सापेक्षत्वं सम्भवति किञ्च सापेक्षुत्वं सापेक्षं न वा आये तस्य तुच्छत्वाब साधकत्वं अन्य तस्यैव सत्यत्वात् कुतः सर्वभून्यत्वमिति भावः ॥ ४० ॥
__समाप्त सर्वशून्यतानिराकरण प्रकरणम् ॥ ४६ ॥
अथ संख्यै कान्तवादनिराकरण प्रकरण तत्र भाष्यं अथे मे संख्यैकान्तवादाः सर्वमेकं सदविशेषात् सर्व वेधानित्यानित्य भेदात् सर्व धा
For Private And Personal