Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ बाह्निकम् ।
२६७
सिद्धान्तसूत्रम् | यकृतस्य प्रमाणाविषयस्य अभ्यागमः स्वीकारस्तत्प्र सङ्गादित्यर्थः न हि परमाणु निष्ठादृष्टस्य कारणस्य सत्वे शरीरोच्छेदः स्यादेवमणुश्यामता नित्यत्वस्यापि प्रमाणागोचरस्थ स्वीकारः स्यात्तथा च दृष्टान्तासिद्धिः न वांइनादेर्भावस्य नाशः सम्भवति जन्यभावत्वेन तद्धेतुत्वात् यद्दा नित्वादृष्टा छरीरसम्बन्धोपगमे काकृतात् स्वयमजनितात्कर्म`णोऽभ्यागमः फलसम्बन्धः स्यात्तथा च स्वाशतत्वाविशेषात् किं शरीरं कस्य भविष्यतीत्यत्र नियामकाभाव इति भावः ॥ ७८ ॥
समाप्त शरीरस्यादृष्टनिष्पाद्यताप्रकरणम् ॥ ३६ ॥ समाप्तञ्च तृतीयाध्यायस्य द्वितीयमाह्निकम् ॥ २ ॥
इति श्रीविश्वनाथभट्टाचार्यकृतायां न्यायसूत्रवृत्तौ तृतीयाध्यायछन्तिः समाप्ता ॥ ३ ॥
सूरकोटिविजयिप्रभाभरं योगिमानसचरं परं महः । श्यामलं किमपि धाम कामदं कामकोटिकमनीयमाश्रये ॥
तृतीये तावद.म. दिप्रमेयष्टकं कारणरूपं परीचितमथ कार्यरूप प्रवृत्त्यादिप्रमेयषट्कमवसरतो हेतुमद्भावेन च परोक्षणीयं यद्यपि प्रथमाह्निके षट्कं परीचणीयं द्वितीयाह्निके तु तत्वज्ञानं तथापि तस्यापवर्गहेतत्वापोहातेन च परीचणीयत्वादपवर्गपरीक्षान्तः पातितया षट्कपरीचैवाध्याय र्षः तत्र चोद्दिष्टधर्मवत्तया षट्कपरीक्षा प्रथमाज्ञिकार्थः तत्र मधमाके चतुर्दशमकरणानि तत्र चोक्तरूपवन्तयामटत्तिदोषय ेः परीक्षा प्रथमप्रकरणार्थः न चार्थभेदात् प्रकरणभेदः यथा तथेति परम्रचाकाङ्गाभ्यामवयवाभ्यामुक्त रूपवच लख का ये वक्त्वकथनात् प्रवृत्तिपरीक्षायामाकाङ्गितायां सूत्रम् । श्रन्न तथैवेति शेषं पूरयन्ति तदयुक्त तथा सत्यत्वेव यथा शब्दस्याकाङ्काशान्तावग्रिमसूत्र स्वतथाशब्देऽपि यथाथदान्नरख पूरणीयतया प्रकरणभेदापत्ते जना दधिमसूत्रस्य तथा शब्दे
For Private And Personal

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330