Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२६६
न्यायत्तौ ।
संयोगेति संयोगविशेष े त्पत्तौ कर्म दृष्टविशेषो निमित्त यथा शरीरोपतावट विशेषो निमित्तमिति संयोगे विशेषस्तदात्मज्ञानजनननियामको जातिविशेष एव संयोगः शरीरावयवसंस्थानविशेष इति कश्चित् ॥ ७० ॥ अथ शरीरं नादृष्टजन्यं प्रकृतेरारम्भस्वभावत्वादेव तदुपपत्तेः प्रतिबन्धकपूर्वशरीरापगम स्वदृष्टाधीनः जलस्य निम्नानुसरण स्वभावस्थेव बन्वापगमाधीनत्वम् इति द्वितीयपच्चं सांख्यसम्मतं निरस्यति । एतेन चादृष्टहेतुकत्वव्यवस्थापनेन का नियमस्तु श्रात्मनः कदाचिन्मानुषशरीरसम्बन्धः कदाचिदन्यादृशः किञ्चिञ्च शरीरं सकलावयवं किञ्चिञ्च विकलावयवमित्यादि ग्रदृष्टहेतुत्वानभ्युपगमे त्वयमनियमो न त्वमन्मते किञ्चवादृष्टनिरपेचप्रकृतिमात्रारब्धत्वे सर्व्वात्मसाधारण्यं शरीरस्य स्यात् इति भावः कन्ये तु दृष्टमप्यनियतं स्यादित्यवाह एतेनेति तत्राप्यदृष्टान्तरमि त्यनादित्वमेवेति भाव इत्याङः ॥ ७१ ॥
यातास्तु मन:परमाणुगुणमदृष्टं मन्यन्ते तथाहि पार्थिवाः परमाणवः सहिताः स्वादृष्टवशाच्छरीरमारभन्ते मनश्च स्वादृष्टप्रयुक्त शरीरमाविशति तचादृष्ट स्वभावादेव पुगलस्य सुखदुःखे साधयतीति तत्रोतरमाह । तत्तदात्मा दृष्टोपग्रहं विनैव तत्तदात्मोपभोगाय परमाणवखेच्छरीरमारभन्ते मुक्त ेऽपि तदात्मनि तद्भोगाय शरीरमारभेरन् अपवर्ग इत्य पलत्तणां संसारिणामपि नरकरितुरगादिशरीरोपय हे विनिगमकं न स्यादिति भावः ॥ ७३ ॥
अदृष्टस्य मनोगुणत्वमपि दूषयति । संयोगस्य शरीरारम्भकस्य ज्ञानादिजनकस्य च उच्छेदो न स्यात् कुतः मनसो यत्कर्म दृष्टं तनिमित्तत्वात् तस्य नित्यत्वात्तादृशसंयोगधारा नोच्छिद्येत तस्यानित्यन्येऽपि व्यधिकरणभोगस्य तम्नाशकत्वेऽति प्रसङ्ग इति भावः || ७५ ॥
د
५
मंयोगानुच्छेदे का चतिरतश्राह । तथा सति प्रापणस्य मरणस्यानु पपत्तेः शरीरादेर्नित्यत्वस्याविनाशित्वस्य प्रसङ्गः ॥ ७६ ॥
चिपति । यथा परमाणोः श्यामता नित्यापि निवर्त्तते तथा शरीरादिकमपि निवर्त्तते यद्दा तथेव परमाणनिष्ठ' नित्यमन्यदृष्टं निवते तदभावाञ्च नापवर्गे शरीरमिति ॥ ७७ ॥
For Private And Personal

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330