________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२६६
न्यायत्तौ ।
संयोगेति संयोगविशेष े त्पत्तौ कर्म दृष्टविशेषो निमित्त यथा शरीरोपतावट विशेषो निमित्तमिति संयोगे विशेषस्तदात्मज्ञानजनननियामको जातिविशेष एव संयोगः शरीरावयवसंस्थानविशेष इति कश्चित् ॥ ७० ॥ अथ शरीरं नादृष्टजन्यं प्रकृतेरारम्भस्वभावत्वादेव तदुपपत्तेः प्रतिबन्धकपूर्वशरीरापगम स्वदृष्टाधीनः जलस्य निम्नानुसरण स्वभावस्थेव बन्वापगमाधीनत्वम् इति द्वितीयपच्चं सांख्यसम्मतं निरस्यति । एतेन चादृष्टहेतुकत्वव्यवस्थापनेन का नियमस्तु श्रात्मनः कदाचिन्मानुषशरीरसम्बन्धः कदाचिदन्यादृशः किञ्चिञ्च शरीरं सकलावयवं किञ्चिञ्च विकलावयवमित्यादि ग्रदृष्टहेतुत्वानभ्युपगमे त्वयमनियमो न त्वमन्मते किञ्चवादृष्टनिरपेचप्रकृतिमात्रारब्धत्वे सर्व्वात्मसाधारण्यं शरीरस्य स्यात् इति भावः कन्ये तु दृष्टमप्यनियतं स्यादित्यवाह एतेनेति तत्राप्यदृष्टान्तरमि त्यनादित्वमेवेति भाव इत्याङः ॥ ७१ ॥
यातास्तु मन:परमाणुगुणमदृष्टं मन्यन्ते तथाहि पार्थिवाः परमाणवः सहिताः स्वादृष्टवशाच्छरीरमारभन्ते मनश्च स्वादृष्टप्रयुक्त शरीरमाविशति तचादृष्ट स्वभावादेव पुगलस्य सुखदुःखे साधयतीति तत्रोतरमाह । तत्तदात्मा दृष्टोपग्रहं विनैव तत्तदात्मोपभोगाय परमाणवखेच्छरीरमारभन्ते मुक्त ेऽपि तदात्मनि तद्भोगाय शरीरमारभेरन् अपवर्ग इत्य पलत्तणां संसारिणामपि नरकरितुरगादिशरीरोपय हे विनिगमकं न स्यादिति भावः ॥ ७३ ॥
अदृष्टस्य मनोगुणत्वमपि दूषयति । संयोगस्य शरीरारम्भकस्य ज्ञानादिजनकस्य च उच्छेदो न स्यात् कुतः मनसो यत्कर्म दृष्टं तनिमित्तत्वात् तस्य नित्यत्वात्तादृशसंयोगधारा नोच्छिद्येत तस्यानित्यन्येऽपि व्यधिकरणभोगस्य तम्नाशकत्वेऽति प्रसङ्ग इति भावः || ७५ ॥
د
५
मंयोगानुच्छेदे का चतिरतश्राह । तथा सति प्रापणस्य मरणस्यानु पपत्तेः शरीरादेर्नित्यत्वस्याविनाशित्वस्य प्रसङ्गः ॥ ७६ ॥
चिपति । यथा परमाणोः श्यामता नित्यापि निवर्त्तते तथा शरीरादिकमपि निवर्त्तते यद्दा तथेव परमाणनिष्ठ' नित्यमन्यदृष्टं निवते तदभावाञ्च नापवर्गे शरीरमिति ॥ ७७ ॥
For Private And Personal