Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये १ आह्निकम् । २५३ नियोग एवं मा भवितेति प्रतिषेधो वा नोपपद्यते युक्त्यनुसारिणी हि वल्पनेति भावः ॥ ५० ॥ समाप्त मिन्द्रियपरीक्षा प्रकरणम् ॥ ३० ॥ . दर्शनसर्थ नाभ्यामित्यादिकमिन्द्रियनानात्व युज्यते इत्युपोद्घातेनेन्द्रियनानात्वं परीक्षणीयं तत्र संशयमाह। स्थानान्यत्वे स्थानभेदे घटपटादीनां नानात्वदर्शनानानावयवस्थितस्यावयविन एकत्वदर्शनाञ्च इन्द्रि याणां नानात्वमेकत्व वेति संशयः ॥ ५१ ॥ पूर्व पक्षसूत्वम् । सर्वेष्विन्द्रियप्रदेशेष्वव्यतिरेकात् सत्यात्त्व गेवैकमिन्द्रियमस्तु ॥ ५ ॥ उत्तरयति | युगपत् एकदा अर्थानां गन्धरूपादीनाम् अनुपलब्धेर्न त्वमेवैकमिन्द्रियं अन्यथा तस्य व्यापकत्वाचाक्षुषादिकाले प्राणजादिकमपि स्वादिति भावः ॥ ५६ ॥ इन्द्रियाणां नानात्वे कार्यभेदमानमाह | इन्द्रियार्थानामिन्द्रियया ह्याणां रूपादीनां पञ्चत्वात् पञ्चविधत्वात् रूपादीनां हि चक्षुरायेकैकेन्द्रियमावग्राह्यत्वा(लक्षण्यः तच्चै केन्द्रियपक्षे न सम्भवति अन्धादीनां रूपायपलब्धिप्रसङ्गति भावः ॥ ५८॥ शकते। इन्द्रियार्थानां नीलपीतादीनां बहुत्वादिन्द्रियाणां बहुतरत्वप्रमङ्गादिन्द्रियार्थ पञ्चत्वादिन्द्रियभेदो न युक्तः ॥ ५ ॥ समाधत्ते। उक्त प्रतिषेधो न गन्धादीनां सौरभादीनां गन्ध त्वाद्यव्यतिरेकाहुन्ध त्वादिसक्व त् तथा च विभाजक गन्ध त्वावच्छिवग्राहकत्वमभितं नत्ववान्तरधर्मावच्छिवग्राहकत्वमिति भावः ॥६॥ यदि गवत्वादिना सुरभ्यादीनामैक्यं तदा विषयत्वेन गन्धरसादीनामप्यै क्यादिन्द्रियैक्यं स्यादिति ।। शङ्कते | विषयत्वाव्यतिरेकाविषयत्वेन क्यात् ॥ ६ ॥ उत्तरयति । इन्द्रियाणामैक्यं न हेतुमाह बुद्धी त्यादि बुझे शातु पादेर्यलक्षणं चाक्षुषत्वादि तत्पञ्चत्व न तदवच्छिन्त्रकरणानां पञ्चत्व एवमधिष्ठानं रूपादिविषयस्तत्पञ्चत्वात् गतिः दूरादौ गमनं इदं चक्षु रधिकृत्य यद्दा गतिः प्रकारस्तथा च मकाराणां पञ्चत्वात् चक्षु हि गत्वा ग्टह्णाति त्वग्देहाव छ देन श्रोन कर्णावच्छेदेनेत्यादिप्रकारभेदात् प्राकति २२ For Private And Personal

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330