________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ आह्निकम् ।
२५३
नियोग एवं मा भवितेति प्रतिषेधो वा नोपपद्यते युक्त्यनुसारिणी हि वल्पनेति भावः ॥ ५० ॥ समाप्त मिन्द्रियपरीक्षा प्रकरणम् ॥ ३० ॥ .
दर्शनसर्थ नाभ्यामित्यादिकमिन्द्रियनानात्व युज्यते इत्युपोद्घातेनेन्द्रियनानात्वं परीक्षणीयं तत्र संशयमाह। स्थानान्यत्वे स्थानभेदे घटपटादीनां नानात्वदर्शनानानावयवस्थितस्यावयविन एकत्वदर्शनाञ्च इन्द्रि याणां नानात्वमेकत्व वेति संशयः ॥ ५१ ॥
पूर्व पक्षसूत्वम् । सर्वेष्विन्द्रियप्रदेशेष्वव्यतिरेकात् सत्यात्त्व गेवैकमिन्द्रियमस्तु ॥ ५ ॥
उत्तरयति | युगपत् एकदा अर्थानां गन्धरूपादीनाम् अनुपलब्धेर्न त्वमेवैकमिन्द्रियं अन्यथा तस्य व्यापकत्वाचाक्षुषादिकाले प्राणजादिकमपि स्वादिति भावः ॥ ५६ ॥
इन्द्रियाणां नानात्वे कार्यभेदमानमाह | इन्द्रियार्थानामिन्द्रियया ह्याणां रूपादीनां पञ्चत्वात् पञ्चविधत्वात् रूपादीनां हि चक्षुरायेकैकेन्द्रियमावग्राह्यत्वा(लक्षण्यः तच्चै केन्द्रियपक्षे न सम्भवति अन्धादीनां रूपायपलब्धिप्रसङ्गति भावः ॥ ५८॥
शकते। इन्द्रियार्थानां नीलपीतादीनां बहुत्वादिन्द्रियाणां बहुतरत्वप्रमङ्गादिन्द्रियार्थ पञ्चत्वादिन्द्रियभेदो न युक्तः ॥ ५ ॥
समाधत्ते। उक्त प्रतिषेधो न गन्धादीनां सौरभादीनां गन्ध त्वाद्यव्यतिरेकाहुन्ध त्वादिसक्व त् तथा च विभाजक गन्ध त्वावच्छिवग्राहकत्वमभितं नत्ववान्तरधर्मावच्छिवग्राहकत्वमिति भावः ॥६॥
यदि गवत्वादिना सुरभ्यादीनामैक्यं तदा विषयत्वेन गन्धरसादीनामप्यै क्यादिन्द्रियैक्यं स्यादिति ।।
शङ्कते | विषयत्वाव्यतिरेकाविषयत्वेन क्यात् ॥ ६ ॥
उत्तरयति । इन्द्रियाणामैक्यं न हेतुमाह बुद्धी त्यादि बुझे शातु पादेर्यलक्षणं चाक्षुषत्वादि तत्पञ्चत्व न तदवच्छिन्त्रकरणानां पञ्चत्व एवमधिष्ठानं रूपादिविषयस्तत्पञ्चत्वात् गतिः दूरादौ गमनं इदं चक्षु रधिकृत्य यद्दा गतिः प्रकारस्तथा च मकाराणां पञ्चत्वात् चक्षु हि गत्वा ग्टह्णाति त्वग्देहाव छ देन श्रोन कर्णावच्छेदेनेत्यादिप्रकारभेदात् प्राकति
२२
For Private And Personal