________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२५४
न्यायसूत्ररत्तौ।
गोलकानां संस्थान विशेषः जातिः पृथिवीत्वादि वस्तुतोजातिः धर्मस्तेन प्रोत्रत्वसंग्रहः ॥ ६॥
घाणादेः पृथिवीत्वादिर चे मानमाह। भूतानां पृथिव्यादीनां ये गुणविशेषा गन्धादयस्तदु पलम्मकत्वात् कुङ्कमगन्धाभिव्यञ्जकर तादिदृष्टान्तेन पृथिवीत्वादि माधन मिति भावः ॥ ६३ ॥
समाप्रमिन्द्रियनानात्वप्रकरणम् ॥ ३१ ॥ क्रमप्राप्तार्थ परीक्षणाय सिद्धान्तसूलम् । स्पर्श पर्यन्तेषु मध्ये पूर्व. पूर्व त्यत्वा अप्लेजोवायूनां गुणा ज्ञातव्याः उत्तरः शब्द आकाशस्य गुणः तथा च स्पन्तिाः पृथिव्या रसरूपस्पशा जलस्य रूपसी तेजसः स्पर्शोवामोः शब्द आकाशस्य ॥ ६४ ॥ ___आक्षिपति । उक्तो गुणनियमो न युक्तः पृथिव्यादेषु णत्वाभिमतानां सर्वेषां प्राणादियाह्यत्वाभावान्न पार्थिव त्वादिकं घ्राणेन टथिव्या रसायग्रहणात् वहिरिन्द्रियाणां व प्रकृति वृत्तियोग्याशेषगुणयाहकत्वनियमो भज्ये तेति भावः ॥ ६५ ॥
इत्यञ्च पृथिव्यादाव पलभ्यमानानां रसादीनां कागतिरित्र - मतमाह | उत्तरोत्तराणम् अबादीनाम् एकै कस्यैव एकैक क्रमेण तदु . त्तरोत्तरगुणसद्भावात् रसादिगुणसनावात् तदनुपलब्धिस्तेषां रसादीनां घ्राणादिनानु पलब्धिरित्यर्थः ॥ ६ ॥
तर्हि कथं टथिव्यादौ रसादिग्रहणं तबाह | अपरं पृथिव्यादिपरेण जलादिना हि यस्मात् विष्टं सम्बई तथा च पृथिव्यावच्छिन्न जलादिना रसनासंयोगासादिग्रह इति भावः ॥६७ ॥१८॥
सिद्धान्तसूत्रम् । उक्तो गुणनियमो न युक्तः कृतः पार्थिवस्थाप्यस्य च द्रध्य स्य प्रत्यक्षत्व द्रपस्पर्श सिद्धेस्तस्य रूपस्पर्श शून्यत्वे चक्षुषा त्वचा च ग्रहणं न स्वाद प्रादेश कचिकाक्षात्म म्बन्धेन कचिच्च परम्परया हेतत्वे गौरव मिति भावः ॥६६॥
रसादेः प्रथिव्यादिगुणत्वे घ्राणादिनापि तद्ग्रहणप्रसङ इत्यत्र नियामकमाह। पूर्वपूर्व घ्राणादितत्तत्प्रधानं गन्धादिप्रधानं प्राधान्ये वीजमाह
For Private And Personal