________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याय १ आङ्गिकम् ।
२५५
राणोत्कर्षा गुणस्य गन्धादेरुत्कर्षात्तयबस्थापकत्वात् तथा च गन्धादिप मध्ये खव्यवस्थापकगुणस्यैव ग्राहकत्व प्राणादीनामिति ॥ ७० ॥
ननु पृथिव्यन्तरस्यापि गन्धप्राधान्यात्किमिन्द्रियं किमनिन्द्रियमित्यवाह । भयस्त्वात् जलोद्यविशिष्टथिव्याद्यारब्धत्वात्तद्यवस्थानं धाणादीन्द्रियत्व व्यवस्थितिः ॥ ७ ॥
घाणादीनां गवादिगुणवत्वमानमाह | सगुणानां गन्धादिविशिथानां प्राणादीनामिन्द्रियभावात् गन्धादिसाक्षात्कार कार णत्वात् कुङ्कम . गन्धाभिव्य अकघतादौ तथैव दर्शनात् || ७२ ॥
इत्यञ्च गन्धादि सिद्धावप्रत्य चत्वादनु तत्व व ल्प नमित्याशये नाह। तेन इन्द्रियेण तस्य सगुणस्येन्द्रियस्थायहणादनुगतत्व कल्पन मित ॥ ७३ ॥
नन्विन्द्रियगुणानामप्रत्यक्षवनियमो नेत्याशङ्कते । उक्त नियमो न यक्तः शब्दस्य श्रोत्रगुणखोपलधेः ॥ ७४ ॥
सम धत्ते। द्रव्य गुणानां रूपशब्दादीनां परस्परं वैधाच्छब्दस्योप न धिन चतुरूपादीनां शब्दाश्रयस्य लाघवेनैक्य सिद्धेरिप्ति भावः ॥ ७५ ॥
मसातमर्थ परीक्षाप्रकरणम् ॥ ३३ ॥
इति तृतीयाध्यायस्याद्यमाङ्गिकं आत्म दिपमेयचतुकपरीक्षणं नाम ।
अथ क्रमप्राप्ततया बुद्धेम नसश्च परीक्षा सप्तभिः प्रकरणस्तत्परीक्षैव चाह्निकार्थः परेत शरीरावच्छ दव्याप्यभोगानुकूलसम्बन्धव परीक्षा शरीराः न्तर्वर्ति प्रमेय परीक्षेवाङ्गिकार्थ इति तदसत् इन्द्रियपरीक्षायामतिव्याप्लेः तत्व च बट्विपरीक्षा पञ्चभिः प्रकरणः तत्रादौ बुद्धनित्यता प्रकरणं तत्र संशय दर्शनाय सूत्रम् | कर्मण आकाशस्य च साधान्त्रि स्पर्शत्वाद्ब्रद्धिपदार्थ नित्यत्वसंशयः बुद्धिपदं नित्यशनं नवेति संशयपर्यवसन्नः ॥ १ ॥
तत्र व विनित्य त्वं सांख्यः साधयति । बुद्धिम्रित्येति शेषः येऽहं घट. भद्राक्षं सोऽहं घर स्मगाम ति प्रत्यनिज्ञान मेकं वृत्तिमन्तं विषयो करोति
For Private And Personal