Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२४४
न्यायसूत्तौ ।
व्यक्त्यपेचत्वादाकृतिव्यक्ति विषयकत्वनियमात्तयोरपि वाच्यत्वमावश्यकं शक्तिं विना तज्ज्ञानासम्भवात् न च गोत्वप्रकारकताहशाकतिविशिष्टशाब्दत्वस्य कार्यतावच्छेदकत्वात्तङ्गानमिति वाच्यं तथा सति गवादिपदस्य घटत्वादावपि शक्तिप्रसङ्गस्तखात्पदं स्ववाच्यमेवोपस्थापयति ॥ ६७ ॥
प्रत्यञ्च त्रयाणामपि वाच्यत्वं सिद्धमित्याह । तुशब्देन के कमालपदार्थत्वव्यवच्छेदः पदार्थ इत्येकवचनन्तु तिसृष्वप्येकैव शक्तिरिति सूचनाय विभिन्नशक्तौ कदाचित्कस्य चिदुपस्थितिः स्यात् शक्नेस्तुल्यत्वेऽपि व्यक्ते - विशेष्यत्वात् प्राधान्य' तथैव शक्तिग्रहात् नचालत्यादिसाधारणशक्यता - बच्छेदका भावान शत्यं क्यमिति वाच्यं तथा नियमे मानाभावात् इदं गवादिपदमभिप्रेत्य तेन पश्वादिपदख जात्यवाचकत्वेपि न चति: जातिपदं वा धर्म्मपरं तथैव लक्षणस्य वच्यमाणत्वात् || ६८ ||
तत्व के व्यक्त्यादय इत्याकाङ्गायामाह । यद्यपि जात्यादेरपि व्यक्तित्वात् प्रमेयत्वमेव व्यक्तित्वं तथापि जात्याकृतिशक्तिविषयव्यक्तेरिदं लचणं तथाच गुण विशेषो जात्याकृति समानाधिकरणो गुणः संख्यादिभिन्नस्तदाश्रयः मूर्त्तिर्व्यक्तिरिति समानार्थकमित्यर्थः परे तु गुणा रूपादयः विशेषाविशेषकाः उत्चेपणादयस्तेषां श्राश्रयी द्रव्यं तेन जात्या नवीन व्यक्तिरित्याशयः विशेषलचणमाह मूर्त्तिरिति मूर्त्तिः संस्थानविशेषस्तहानित्याः अत्र च मध्यपदलोपी समास इत्याशयः अन्येतु व्यक्त लचणं मूर्त्तिरिति क्षेत्र केत्याह गुणविशेषाश्रय इति गुणविशेषस्यावच्छिन्नपरिमाणस्याश्रय इत्यर्थ इत्याङः ॥ ६६ ॥
प्राकृतिं लचयति । जातिलिङ्गमित्याख्या यस्य । जाते गत्वादेहि मास्नादि संस्थानविशेषोलिङ्गं तस्य च परम्परया द्रव्यवृत्तित्वं जाति व्या. समवायिकारणतावच्छेदिका लिङ्गं धर्मोयस्याः सेत्यर्थ इति कश्चित् ॥ ७० ॥
जातिं लचयति । समानः समाना कारकः प्रसवो बुद्धिजननं श्रात्मा स्वरूपं यस्या सां तथा च समानाकार बुद्धिजननयोग्यत्वमर्थः समानाकाबुद्धिजननयोग्य धर्म विशेषो नित्या नेकसमवेतरूपार्थ इत्यपि वदन्ति इदन्तु बोध्यं एवं सत्यालत्यविषयको गवादि पदात् न शाब्दबोधः अनुभवलेन तथैव कार्यकारणभावकल्पना दन्धधालाघवा होपदस्य
For Private And Personal
•

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330