________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याय १ आत्रिकम् ।
२३३
एवम प्रामाण्यसाधकं निरस्य प्रामाण्यं साधयति । प्राप्तस्य वेदकत्तः प्रामाण्यात् यथार्थोपदेशकत्वात् वेदस्य तदुक्तत्वमर्थालचं तेन हेतुना वेदस्य प्रामाण्यमनु मेयं तत्र दृष्टान्नमाह मन्त्रायुर्वेदवदिति मन्त्रीविषादिनाशकः अायुर्वेदभागश्च वेदस्य एव तत्र सम्बादेन प्रामाण्यग्रहात् तदृष्टान्ने न वेदत्वावच्छेदेन प्रामाण्यमनुमेयम् आप्नं ग्टहीतं प्रामाण्यं यत्र स वेदस्ता. दृशेन वेदत्वेन प्रामाण्यमनुमेयमिति केचित् ॥ ६ ॥
समाप्त शब्दविशेषपरीक्षाप्रकरणम् || १६ ||
इति श्री विश्वनाथ भट्टाचार्यशतायां न्यायसूत्रवृत्तौ विभागपरीक्षानिरपेक्षमाङ्ग प्रमाणपरीक्षणं नाम द्विवीयस्था
यमा निकम् ॥१॥
अथ विभागसापेक्ष प्रमाण परीक्षणं तदेवचानिकार्थः चत्वारि चान प्रकरणानि ततादौ चतुष्वपरीक्षा प्रकरणम् । अन्यानि च तत्र तत्र वछहान्ने तत्त्राक्षेपसूत्रम् । प्रमाणानां न चतुष्व प्रमाणत्वं नोक्ल चतुष्कान्य. तमत्व व्याप्य उनान्यत्तित्वात् तत्राम्यत्तित्वं व्युत्पादयति ऐतिथेत्यादि ऐतिह्य इति होचुरित्यनेन प्रकारेण यदुच्यते तद्धि अनिर्दिष्ट प्रवक्त कं परम्परागतं वाक्यं यथा वटे वटे यक्ष इत्यादि तस्य चाप्तोक्तत्वानिश्चय न शब्देऽन्न व इति भावः अर्था पत्तिरनुपपद्यमानेनार्थे नोपपादकवल्पनं यथा वृश्या मेवज्ञानं दृष्ट्या सह मेघस्य वैयधिकरण्यान्न व्याप्तिरिति नानुमानेअन्तर्भावः सम्भवो भूयः सहचाराधीनन्नानं यथा सम्भवति ब्रहणे विद्या. सम्भवति सहस्र शतं अत्र च व्याप्ति पेक्षितेत्याशयः अावस्तु विरोध्यभावज्ञान धीनविरोध्यन्नरकल्पनं यथा नकुलाभावज्ञानेन नकुलविरो. धिनो व्यालस्य कल्पतम् अत्रापि व्याप्ति मेचितेत्याशयः अथवा कारणाभावादिना कार्याभावादिज्ञानम् अभावः भावनिष्ठ व्याप्तिरेवानुमानाङ्गमित्याशयः ॥ १ ॥
For Private And Personal