________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूवत्तौ।
सिद्धान्तसूत्रम्। न प्रमाण चतुदयस्य प्रतिषेधः शब्दे ऐतिय स्थानर्थान्तरभावादन्तर्भावात्मामान्यत प्राप्तोनत्वज्ञानसम्भवास्तुत प्राप्त तत्वज्ञ.नं न शाब्दे कारणं किन्त्वाकाङ्गादिज्ञानं योग्यताप्रमाधीना च शाब्दअमेति अर्थापत्य देरनुमानेऽन्तर्भावः उपपादककल्पनं हि विना व्याप्तिज्ञानं न सम्भवति दृष्टित्वादावपि मेघ जन्यत्वव्याप्तिरत्य व सम्भवोऽपि व्याप्तिम लकत्वादनुमानं व्यः स्यन पेक्षित्वे च व्यभिचारादप्रमाणम् एवमभावो व्याप्तिसापेक्षोऽनुमानम् अभावनिष्ठव्याप्तेश्चानुमानाङ्गत्वे न वि. रोध इति भावः ॥ ३ ॥
सत्य पत्तेः प्रामाण्ये वहिर्भावान्नर्भावचिन्ता तदेव तु नास्तीति नटस्थः शङ्कते। असति मेधे वृष्टिन भवतीत्यनेन मति मेधे धिर्भवतीयर्थापत्तिविषयस्तत्र च न प्रामाण्यं सत्यपि मेधे श्यभाव दनै कालिकस्वात् ॥ ३॥
समाधत्ते । अर्था पत्ते न नै कान्तिकत्वमिति शेषः असम मेघेष न कृष्टिरित्यनेन सति मेघे वधिरिति तत्र च वृध्या मेघज्ञानमभिमतं यत्र च मेघे न दृष्टिज्ञानं तत्रानपत्तावर्धापत्तिभ्रमः नचैता व ता प्रामाण्य विरोधः व्यायादिभ्रमात्रमानुमिति दर्शनाद नमानस्थाप्य प्रामाण्टापत्तेः नानकान्तिकत्वमर्थापत्तेरिति भाष्यस्थावतारणिकां सूत्रादौ केचिल्लिन्ति ॥ ४
प्रतिबन्धिमप्याह । त्वदु करीत्या त्वदीयप्रतिषेधस्थाप्य प्रामाण्यं स्यादनैकान्तिकत्वात् यत्र कुत्वचिदनै कान्तिकत्व त्य प्रतिषेधासाधकत्वादनैकालिकत्वात् ॥ ५॥
अथ यत्र कुवचिदनै कान्ति कत्वं न दोषाय किन्त स्वविषये इति यदि तदा पत्तेरपि नाप्रामाण्य मित्याह । अनैकान्निकत्वस्य सविषये साधकत्वाद्यदि स्वहेतोः प्रामाण्यं मन्य से तदार्था पत्ते रपि स्व विषये प्रामाण्ट - मिति ॥६॥
अभावस्य न प्रमाणे नर्भाव इति तटस्थः शङ्कते । अभावनामक प्रमाणं तदा स्याद्यदि तस्य प्रमेय सियेत्तदेव व नास्ति अभावस्य तुच्छत्वान्न तत्र प्रमाण प्रवृत्तिरिति भावः ॥ ७ ॥
सिद्धान्तसूत्रम् । तस्यमा प्रमाणस्य प्रपेयसिदि: भावप्रधानो निर्देशः
For Private And Personal