________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आश्रिकम् । २३५ किन्नत्य मेयमित्यलाह लक्षितेष्विति लक्षितेष घटादिष्वलक्षितानां तत् - प्रमेयत्वसिद्धिः अलक्षितानां कथं प्रमेयत्वमत आह अलझणलक्षितत्वादिति यद्ययभावस्य गुणकर्मादिभिलक्षणं न सम्भवति तथाप्यलक्षणेनैव तल्लक्षितं भवति अनीलमानयेत्यु को नीलाभावो हि दूतरव्यावर्तकतया लक्षणम् अतोऽभावोनाप्रामाणिक इति भावः ॥ ८॥
आक्षिप्य समाधत्ते । असति प्रतियोगिन्यभावो वक्नु न शक्यते सक्ति च प्रतियोगिनि कथं तदभाव इति चेनान्यत्र लक्षणेन सत्त्वेनार्थात्पतियोगिनः उपपत्तेरभावोपपत्तेः न हि तत्र प्रतियोगिनः सत्त्वमधे. क्षितम् ॥ ८॥
शङ्कने । लक्षितेषु लक्षणस्य तसिद्धेः व्याव कत्वसिद्धेरलक्षितेषु अभावेषु अहेतुः अहेतुत्वं व्यावत्यहेतुत्वम् अभावस्य लक्षणाभावानिःस्वरूपस्य न व्यावर्त क त्वमिति भावः ॥ १० ॥ ___ समाधत्ते । पूर्व पक्षो न युक्तः प्रतियोगिनो लक्षणस्य यदवस्थित-- मव स्थानं तस्या पेक्षाय त दृसिद्धेः अयमर्थः प्रतियोगिस्वरूप ज्ञानादेवा. भावस्ख रूपनिरूपणसम्भवान्नाभावलक्षणापेक्षेति भावः ॥ ११ ॥
प्रमेय सिद्धिरिलि। मण्ड काल त्यानुवर्तते प्रतियोगिन उत्पत्तेः प्राक् अभावस्य उपपत्तेः उपलम्भात् घटो भविष्यतोत्यादिमागभावविषयक प्रत्यक्षस्य सार्वलौकिकत्वादिति भावः चकारेण ध्वंसादेरपि प्रत्यक्षसिद्धत्वं समुच्चीयते चेष्टाया निापारत्वेन न प्रामाण्यं वस्तुतो लिप्यादिवत्साङ्केतिकत्वात्तस्याप्यनुमाने शब्देवान्तर्भाव इति ॥ ११ ॥
समाप्त प्रमाणचतुष्वप्रकरणम् ॥ ५० ॥ बेदस्य प्रामाण्यमातप्रामाण्यासिद्धं न चेदं यज्य ने वेदस्य नित्यत्वादित्याशङ्कायां वर्णानामनित्यत्वात् कथं तत्समुदायरूपस्य वेदस्य नित्यत्वमित्याशयेन शब्दानित्यत्व प्रकरणमारभते तत्र सिद्धान्तसूत्रम् । शब्दोऽनित्य इत्यादिः आदिमत्त्वात् सकारणकत्वात् ननु न सकारणकत्वं कण्ठताल्लाद्यभिघातादेव्य॑ञ्जकत्वेनाप्य पपत्तेरत आह ऐन्द्रियकत्वादिति सामान्यवक्त्वे सति वहिरिन्द्रियजन्य लौकिक प्रत्यक्षविषयत्व दित्यर्थः परे तु ऐन्ट्रियकत्वं लौकिक प्रत्य नविशेष्यत्व सामान्यसमवाययोस्तु न तथात्वं जाति
For Private And Personal