________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रहत्तौ।
त्यादिना विशेष्यत्वसम्भवेऽपि जातित्वादेर प्रत्यक्षत्वान्न व्यभिचार: मनस इन्द्रियत्वाभावाच्च नात्मनि व्यभिचार आत्मन ऐन्द्रियकत्वाभावावे त्याहुः अप्रयोजकत्वमाशङ्ग्याह कतकेति कृतके घटादौ यथा उपचारो ज्ञानं तथैव कार्यत्वप्रकारक प्रत्यक्ष विषयत्व दित्यर्थः तथा च कार्यत्वे नाना हार्थसार्बजौकिक प्रत्यक्षबलाद नित्यत्वमेव सिध्यति केचित्त उपचारादिन शि त्वात् कृतकवत् इति दृष्टान्त इति परे त कतकवटुपचारात् कृतकसुखदुःखादिवद्यवहारात् यथाहि सुखादौ तीब्रमन्दादिव्य वह र: शब्देऽप्येवं न त नित्ये तथेत्याहुः ॥ १४ ॥
यथावते हेतूनां व्यभिचारमाशङ्कते | नोका हेतवः घटाभावस्य घटव सस्य नित्य त्वाद विनाशित्वादादिम व व्यभिचारि ऐन्द्रियकत्वं सा. मान्ये व्यभिचारिनित्येवम्यनित्य बदुपचारात् यत्रा घटाकाशमुत्पत्रम् अहं सुखीजात इत्यादि ॥ १५ ॥
प्रथमे व्यभिचारं परिहरति । तत्त्वस्य पारमार्थिकस्य भातस्य च नानात्वस्य भेदस्य विभाग त् विवेकान व्यभिचारः ध्वसे हि उत्पत्ति. मत्त्वलक्षणम् ग्रादिमत्त्वं लैकालिकत्वरूपनि त्यत्वाभावरूपञ्चानित्यत्वम स्त्येवाविनाशित्वाविन्यत्वमौपचारिकमतो न व्यभिचारः आदिमत्त्वं प्रागभावायच्चिनसत्त्व न चैतदभाव इति वायः॥ १६ ॥ ___हितोये व्यभिचारमुवति । सन्नानस्थानुमानेऽनुमिति करणे लिने विशेषणात् सन्तान: सन्तन्यमानः एकधर्मावछिनत्वेन ज्ञायमानः तेन सामान्य वत्व सतीति विशेषणीयमिति ॥ १७ ॥
हतीये व्यभिचार वारयति ! आकाशे हेतुर्नास्य व आकाशे प्रादेशिकत्व व्यवहारस्तु गौणः प्रदेशशब्देन कारणद्रव्यस्य कारणवतो द्रव्य स्थाभिधानान्न चाकाशं तादृशं ताश चे वा साध्यसत्यान्न व्यभिचारः एवं सुखोजात इत्यादौ सुखाद्युत्पत्तिरेव विष्य इति भावः ॥ १८ ॥ ____न चोकहेतूनामप्रयोजकत्वं विपक्षबाधकसत्वादित्याह। शब्दो यदि नित्यः स्यादुच्चारणात् प्रागप्यपलभ्येत श्रोत्र मनिकर्षस त्वा नचात्र प्रतिबन्धकमतीत्याहावरणेति आवरणादेः प्रतिबन्धकस्यानुपलब्धयाऽभावनिर्णयात् देशा नरगमनन्त शब्दस्यामत त्वा न सम्भाव्य ते अतीन्द्रियानन्न
For Private And Personal