________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ श्रध्याय २ श्रह्निकम् ।
२३७
प्रतिबन्धकत्वकल्पनामपेच्य शब्दानित्यत्वकल्पनैव लघीयसीति भावः ॥ १६ ॥ भ्वान्नस्य पूर्वपचपरं स्वत्रद्दयम् । अनुपलम्भादनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् यथा त्वया आवरणस्यानुपलचा अभाव इत्युच्यते तथा ग्रावरणानुपलब्धेरनुपलम्भात्तदभाव आवरणोपलब्धिरेव स्यात् यदि वा ग्रावरणानुपलब्धेरनुपलम्भेऽपि नावरणानुपलब्धेरभावस्तदा व्यावरणस्यानुपलम्भादपि नावरणस्यानुपपत्तिरित्यर्थः ॥ २० ॥ सिद्धान्तस्त्रवम् । आवरणानुपलब्धेरनुपलम्भादावरणोपलब्धिरिति जान्छुत्तरम् अहेतुः न सन्नतप्रतिषेधसाधनम् कानुपलब्धे रावणानुपलब्धेरनुपलम्भात्मकत्वादुपलम्भाभावात्मकत्वात्तस्य च मनसैव सुग्रहत्वात्तदनुपलब्धिरसिद्धेति भावः ॥ २२ ॥
सन्प्रतिपक्षमाशङ्कते । शब्दो नित्यः स्पर्शत्वाङ्गगनवदिति भावः ॥ ५३ ॥ न सप्रतिपचस्वदीयहेतोरनैकान्तिकत्वादित्याह । व्यस्पर्शत्व न शब्दनित्यत्वसाधकं कर्मणि व्यभिचारात् ॥ २४ ॥
अनैकान्तिकमपि साधकं स्यादत्वाह । ग्रनैकान्तिकस्य साधकत्वेऽणोः परमाणोर्नित्यत्वं पश्वादिना
नस्याद्रूपा
तवानित्यत्वानुमानापत्तेरि
त्यर्थः ॥ २५ ॥
शङ्कते । गुरुणा शिष्याय विद्यायाः सम्प्रदानात् तथा च शब्दस्य प्रः क्सत्त्वं सिद्ध तथा च तावत्कालं स्थिरं चैनं कः पश्चानाभ्यमिष्यतीति न्यायानित्यत्वमर्थसिद्धमिति भावः || २३ ||
सिङ्घान्नसूत्रम् । शिष्ये उपसन्ने गुरुरध्यापयति यदि च शब्दोनित्यः स्यात्तदाशिष्यागमनानन्तरमध्यापनात् पूर्वमपि शब्द उपलभ्येतेत्यनुपलच नास्ति शब्दइत्यतस्वदुक्तोन हेतुः ॥ ५७ ॥
A
पूर्वपत्रम् | मदीयहेतोः प्रतिषेधो न युक्तः कुतः व्यध्यापनात् यद्यन्नरालकाले शब्दो न स्यात् कथमध्यापनं घटेत अनुपलब्धिस्तु शब्दस्य कण्ठतालवाद्यभिघातरूपव्यञ्जकाभावादुपपद्यत इति भावः श्राचाय्र्यास्तु त्रयमेवं प्रचचते विभक्तिष्यत्यासाद हेतोस्तदनन्तरालानुपलब्धिरर्थस्तथा च हेतोः स्वत्वस्याभावात्तदनन्तरालस्य स्वत्वध्वंसस्यानुपलब्धिरतोन
For Private And Personal