Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 6
________________ Jain Education International D1199 वाचकानां प्रतिभावः H. V. Nagaraja Rao 90, 9th Cross Navilu Road, Mysore-570023 नन्दनवनकल्पतरोरद्राक्षं षोडशं कुसुमम् । द्राक्षामपि मे हृदयं रूक्षामधुना वीक्षते नितराम् ॥ सन्त्यत्र देववाण्या रचितानि रुचिरपद्यानि । रसवन्ति च शोभन्ते हृद्यानि मधुरगद्यानि ॥ लास्यं सपदि विधत्ते हास्योऽपि रसोऽत्र मर्मनर्मगणे । पास्यति सुधां विपश्चिद् हास्यति शोकं पठन्नेतम् ॥ नीतिं भजन्तु सन्तः, पापाद् भीतिं त्यजन्तु जन्तुगणाः । मुक्तिं व्रजन्तु लोका नन्दनवनकल्पकं दृष्ट्वा ॥ भारतदेशस्यैक्यं संसाधयितुं समर्थ इह नूनम् । नन्दनवनकल्पतरुः संस्कृतभाषात्मको जीयात् ॥ 5 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 114