Book Title: Munisuvrat Swami Charitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay
View full book text
________________
૧૧ર
[સિદ્ધિદાયક મંત્રસંગ્રહ (१) पञ्चषष्टियन्त्रगाभत श्रीचतुर्विशातिजिनस्तोत्रम् ।
वन्दे धर्मजिनं सदा सुखकरं चन्द्रप्रमं नाभिज, श्रीमद्वीर. जिनेश्वरं जयकरं कुन्थु च शान्ति जिनम् । मुक्तिश्रीफलदाय्यनन्तमुनि बन्दे सुपार्श्व विभु, श्रीमन्मेघनृपात्मजं च सुखदं पार्श्व मनोऽभीष्टदम् ॥ १॥ श्रीनेमीश्वरसुव्रतौ च विमलं पद्मप्रभ सांवरं, सेवे सम्भवशङ्करं नमिजिनं मल्लिं जयानन्दनम् । वन्दे श्रीजिनशीतल च सुविधि सेवेऽजितं मुक्तिदं, श्रीसङ्घ बत पञ्चविंशतितम साक्षादरं वैष्णवम् ॥ २ ॥ स्तोत्रं सर्वजिनेश्वैररभिगतं मन्त्रेषु मन्त्रं वरं, एतत सङ्गतयन्त्र एव विजयो द्रव्यैलिखित्वा शुभैः । पार्श्वे सन्ध्रियमाण एव सुखदो माङ्गल्यमालाप्रदो, वामाङ्गे वनिता नरास्तदितरे कुर्वन्ति ये भावतः ॥३॥ प्रस्थाने स्थितियुद्धवादकरणे राजादिसन्दर्शने, श्यार्थे सुतहेतुवे धनकृते रक्षन्तु पार्श्व सदा । मार्गे संविषमे दवाग्निज्वलिते चिन्तादिनिनाशने, यन्त्रोऽयं मुनिनेत्रसिंहकविना सङ्ग्रन्थितः सौख्यदः॥४॥ (२) पञ्चषष्टियन्त्रभितं श्रीचतुर्विंशतिजिनस्तोत्रम् ___ आदौ नेमिजिनं नौमि, सम्भवं सुविधि तथा । धर्मनाथं महादेवं, शान्तिं शान्तिकरं सदा ॥ १॥ अनन्तं सुव्रतं भक्त्या, नमिनाथं जिनोत्तमम् । अजितं जितकन्दर्प, चन्द्र चन्द्रसमप्रभम् ॥२॥ आदिनाथं तथा देवं, सुपार्श्व विमलं जिनम् । मल्लिनाथ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354