________________
૧૧ર
[સિદ્ધિદાયક મંત્રસંગ્રહ (१) पञ्चषष्टियन्त्रगाभत श्रीचतुर्विशातिजिनस्तोत्रम् ।
वन्दे धर्मजिनं सदा सुखकरं चन्द्रप्रमं नाभिज, श्रीमद्वीर. जिनेश्वरं जयकरं कुन्थु च शान्ति जिनम् । मुक्तिश्रीफलदाय्यनन्तमुनि बन्दे सुपार्श्व विभु, श्रीमन्मेघनृपात्मजं च सुखदं पार्श्व मनोऽभीष्टदम् ॥ १॥ श्रीनेमीश्वरसुव्रतौ च विमलं पद्मप्रभ सांवरं, सेवे सम्भवशङ्करं नमिजिनं मल्लिं जयानन्दनम् । वन्दे श्रीजिनशीतल च सुविधि सेवेऽजितं मुक्तिदं, श्रीसङ्घ बत पञ्चविंशतितम साक्षादरं वैष्णवम् ॥ २ ॥ स्तोत्रं सर्वजिनेश्वैररभिगतं मन्त्रेषु मन्त्रं वरं, एतत सङ्गतयन्त्र एव विजयो द्रव्यैलिखित्वा शुभैः । पार्श्वे सन्ध्रियमाण एव सुखदो माङ्गल्यमालाप्रदो, वामाङ्गे वनिता नरास्तदितरे कुर्वन्ति ये भावतः ॥३॥ प्रस्थाने स्थितियुद्धवादकरणे राजादिसन्दर्शने, श्यार्थे सुतहेतुवे धनकृते रक्षन्तु पार्श्व सदा । मार्गे संविषमे दवाग्निज्वलिते चिन्तादिनिनाशने, यन्त्रोऽयं मुनिनेत्रसिंहकविना सङ्ग्रन्थितः सौख्यदः॥४॥ (२) पञ्चषष्टियन्त्रभितं श्रीचतुर्विंशतिजिनस्तोत्रम् ___ आदौ नेमिजिनं नौमि, सम्भवं सुविधि तथा । धर्मनाथं महादेवं, शान्तिं शान्तिकरं सदा ॥ १॥ अनन्तं सुव्रतं भक्त्या, नमिनाथं जिनोत्तमम् । अजितं जितकन्दर्प, चन्द्र चन्द्रसमप्रभम् ॥२॥ आदिनाथं तथा देवं, सुपार्श्व विमलं जिनम् । मल्लिनाथ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com