Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 697
________________ 668 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Folios-39. Lines on a page-6. Letters in a line-70. Age of Ms.—Not very old. Subject in brief : —— उपक्रम: This is again a commentary in a versified form, on Sri Rudrapraśna. It is written by one Subrahmanya who describes himself as the son of Savitri and Annaya, the brother of Nārāyaṇāvadhānin, and the desciple of Venkatasūrī. He further writes that he composed this work in the Paingala Year of the Kali Age 4898. - Condition of Ms. - Good. Correct or incorrect Appears to be correct. Complete or incompleteComplete. वेणीनूपुरकङ्कणाञ्जनलसद्वामाङ्गकत्वात्पुमान् इत्याख्यातुमशक्ततां श्रुतिरंगाद्यद्वस्तु नारीति च । भूतिश्मश्रुभुजङ्गभूषिततया ब्रह्मादिदेवोद्भवे हेतुत्वाच्च नपुंसकं तदमलं श्रेयो विधत्तां मम ॥ १ ॥ कृत्वाऽलंकरणं मनोहरतरं प्रस्थापिताया गृहं हेलालोकनकौतुकाळिनिकरे द्वारि स्थिते संघशः । रत्यालोलुपशङ्करेऽथ करविक्षोजचञ्चत्करे पार्वत्या नवसंगमेऽक्षियुगलं पारिप्लवं पातु नः ॥ २ ॥ व्याकोचन्नवनीलनीरज निभश्रीचञ्चलामण्डितो [वेद: नित्यं तापसचातकावलिकृताह्लादः कृपाजीवनः । नानाम्नायधराधरेष्वपि चरन् वैकुण्ठनामाऽम्बुदः श्रीमच्छेषधराधरेन्द्रशिखरे जेजीयते सन्ततम् ॥ ३ ॥ उन्मीलन्मधुमालवासरलसन्माकन्दगुच्छोश्ञ्चल द्धारापातमरन्दमञ्जुलतरा विद्वन्मनोह्लादिनी । व्याकोचन्नवमल्लिकापरिमलाहंकार सर्वकषा श्रीमच्छैलसुताकटाक्षसुधया मद्वाग्झरी जृम्भताम् ॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830