Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 798
________________ मन्त्रसंग्रहः] GOVERNMENT ORIENTAL LIBRARY, MYSORE 769 कविं संराजमतिथिं जनानामासनापात्र जनयन्त देवाः ॥ उपसंहारः समौ चिहस्तौ न समं विविष्टः संमातरी चिन्न समं दुहाते । यमयोश्चिन्न समा वीर्याणि जाती चित्सन्तौ न समं पृणीतः ॥ ॥ अन्नसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः अन्नशुद्धयर्थं श्राद्धानुष्ठानादिकाले पारायणाद्युपयोगितया ऋग्वेदगतमन्नसूक्तं क्षीरादिसमृद्धिप्रार्थनतत्स्तोत्रादिपरं तत इतस्सङ्ग समग्रमत्र लिखितं परिदृश्यते ॥ वक्तव्यविशेषः मुद्रितमिदं सूक्तम् । एतत्सूक्तान्ते 44-46 पत्रेषु पञ्चमाष्टके प्रथमाध्याय एकोनविंशवर्गप्रभृति द्वाविंशवर्गान्तं वर्गत्रितयं युद्धोपयोगिकवचधनुरादिस्तुतिपरं अन्नसूक्तघटकतया कैश्चिदभिमत संगृहीतं दृश्यते ॥ No. 684 (1299/23). आयुष्यसूक्तम्. Ayusyasūktam. Substance-Palm-leaf. | Age of Ms.--Old. Size-148x1 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect-Not Folios--63-65. so very correct. Lines on a page-6. Complete or incompleteLetters in a line-60. Incomplete. D.C.I. 49 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830