Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 801
________________ 772 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. 7: No. 686 (514/6). शिवसङ्कल्पमन्त्रसङ्गहः. Sivasankalpamantrasangrahah. Substance-Palm-leaf. Age of Ms.-Old. Size-16kx 1 inches. Condition of Ms.-Good. Character-Grantha. Correct or incorrectFolios-225-226. Correct. Lines on a page--7. Complete or incompleteLetters in a line-60. i Complete. उपक्रमः येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् । येन यज्ञस्तायते सप्तहोता तन्मे मनश्शिवसंकल्पमस्तु । येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारु यन्ति । यत्संमितमनुसंयन्ति प्राणिनस्तन्मे मनश्शिवसंकल्पमस्तु । उपसंहारः य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यस्य च्छायाऽमृतं यस्य मृत्युस्तस्मै देवाय हविषा विधेम ॥ तन्मे मनः-मस्तु। गन्धद्वारा दुराधर्षा नित्यपुष्टां करीषिणीम् । ईश्वरी सर्वभूतानां विश्वरूपाय वै नमोनमः ॥ ॥ तन्मे मनश्शिवसंकल्पमस्तु ॥ य इदं शिवसङ्कल्पे सदा ध्यायन्ति ब्राह्मणाः, ते परं मोक्षं गमिष्यन्ति, तन्मे मनश्शिवसंकल्पमस्तु ॥ प्रतिपाद्यविषयः अत्र मनसः शुभानुचिन्तनप्रवणताप्रार्थनामभिदधतो जपाद्युपयोगिनः शिवसङ्कल्पमन्त्रा दृश्यन्त ॥ वक्तव्यविशेषः-- मुद्रिता एते मन्त्राः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830