SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ 772 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. 7: No. 686 (514/6). शिवसङ्कल्पमन्त्रसङ्गहः. Sivasankalpamantrasangrahah. Substance-Palm-leaf. Age of Ms.-Old. Size-16kx 1 inches. Condition of Ms.-Good. Character-Grantha. Correct or incorrectFolios-225-226. Correct. Lines on a page--7. Complete or incompleteLetters in a line-60. i Complete. उपक्रमः येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् । येन यज्ञस्तायते सप्तहोता तन्मे मनश्शिवसंकल्पमस्तु । येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारु यन्ति । यत्संमितमनुसंयन्ति प्राणिनस्तन्मे मनश्शिवसंकल्पमस्तु । उपसंहारः य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यस्य च्छायाऽमृतं यस्य मृत्युस्तस्मै देवाय हविषा विधेम ॥ तन्मे मनः-मस्तु। गन्धद्वारा दुराधर्षा नित्यपुष्टां करीषिणीम् । ईश्वरी सर्वभूतानां विश्वरूपाय वै नमोनमः ॥ ॥ तन्मे मनश्शिवसंकल्पमस्तु ॥ य इदं शिवसङ्कल्पे सदा ध्यायन्ति ब्राह्मणाः, ते परं मोक्षं गमिष्यन्ति, तन्मे मनश्शिवसंकल्पमस्तु ॥ प्रतिपाद्यविषयः अत्र मनसः शुभानुचिन्तनप्रवणताप्रार्थनामभिदधतो जपाद्युपयोगिनः शिवसङ्कल्पमन्त्रा दृश्यन्त ॥ वक्तव्यविशेषः-- मुद्रिता एते मन्त्राः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy