SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः] GOVERNMENT ORIENTAL LIBRARY, MYSORE 771 No. 685 (2613/2). Substance - Palm-leaf. Size — 114×14 inches. Character – Nagari. Folios-50. पञ्चदशायुर्मन्त्रादयः. Pañcadaśāyurmantra, etc. Lines on a page-7. Letters in a line -- 18. उपक्रम: प्रतिपाद्यविषयः Age of Ms.-Old. Condition of Ms. - Good. Correct or incorrect भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः । पुनः पुनर्जायमाना पुराणी समानं वर्णमभिशुम्भमाना । श्वघ्नीव कृतुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥ Correct. Complete or incompleteComplete. उपसंहारः सर्वतो हास्म जनमित्रमभयं तरत्युत्तरोत्तरणीं ह श्रियमनुते ह प्रजानामैश्वर्यमाधिपत्यम् ॥ आशीर्वादोपयुक्ताः पञ्चदशायुः पदान्तका मन्त्राः, त्रिंशद्देवान्ता मन्त्राः, सप्त स्वस्तिपदान्ता मन्त्राश्च क्रमेण अस्मिन् कोशे ऋग्वेदात् तत्तद्भागेभ्यः सङ्गृह्य एकत्र लिखिता दृश्यन्ते || ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat वक्तव्यविशेषः वेदेषु तत्र तत्र विप्रकीर्णा मन्त्रा अत्रैकत्र सङ्गृह्य निर्दिष्टा दृश्यन्ते, मुद्रिताश्च ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy