SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ 770 DESCRIPTIVE CATALOGUE OF SANSKRIT MSs. [वदः उपक्रम: आयुष्य वर्चस्यं रायस्पोषमौद्रिदम् । इदं हिरण्यं वर्चस्व जैत्रायाविशतादिमाम् । उच्चैर्वाजि पृतनापाट्सभासाहं धनञ्जयम् । सर्वास्समग्रा ऋई यो हिरण्येऽस्मिन् समाहिताः ।। उपसंहारः-- वेद वातस्य वर्तनिमुरोष्वस्य॑ बृहतः । वेदा ये अध्यासते ॥ ___ निषसाद धृतवतो वरुणः पुस्त्या स्वा । साम्राज्याय सुक्रतुः ।। प्रतिपाद्यविषयः उद्वाहादिषूपयुक्ता आयुस्सम्पदाधभिवृद्धिप्रार्थनपरा ऋचोऽत्र संगृहीताः॥ वक्तव्यविशेषः एतत्सूक्तगतमन्त्रा अष्टमाष्टके प्रथमाध्याये एकादशे वर्गे सप्तमाष्टके षष्ठाध्याये पञ्चमषष्ठवर्गयोः तृतीयाष्टके चतुर्थाध्याये पञ्चमवर्गमारभ्य सप्तमवर्गान्तं, प्रथमाष्टके द्वितीयाध्याये अष्टादशवर्ग तथा अन्यत्र च तत्रतत्र परिदृश्यमाना अत्र सह्य लिखिता दृश्यन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy