SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः] GOVERNMENT ORIENTAL LIBRARY, MYSORE 769 कविं संराजमतिथिं जनानामासनापात्र जनयन्त देवाः ॥ उपसंहारः समौ चिहस्तौ न समं विविष्टः संमातरी चिन्न समं दुहाते । यमयोश्चिन्न समा वीर्याणि जाती चित्सन्तौ न समं पृणीतः ॥ ॥ अन्नसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः अन्नशुद्धयर्थं श्राद्धानुष्ठानादिकाले पारायणाद्युपयोगितया ऋग्वेदगतमन्नसूक्तं क्षीरादिसमृद्धिप्रार्थनतत्स्तोत्रादिपरं तत इतस्सङ्ग समग्रमत्र लिखितं परिदृश्यते ॥ वक्तव्यविशेषः मुद्रितमिदं सूक्तम् । एतत्सूक्तान्ते 44-46 पत्रेषु पञ्चमाष्टके प्रथमाध्याय एकोनविंशवर्गप्रभृति द्वाविंशवर्गान्तं वर्गत्रितयं युद्धोपयोगिकवचधनुरादिस्तुतिपरं अन्नसूक्तघटकतया कैश्चिदभिमत संगृहीतं दृश्यते ॥ No. 684 (1299/23). आयुष्यसूक्तम्. Ayusyasūktam. Substance-Palm-leaf. | Age of Ms.--Old. Size-148x1 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect-Not Folios--63-65. so very correct. Lines on a page-6. Complete or incompleteLetters in a line-60. Incomplete. D.C.I. 49 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy