SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ 768 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः वीळु चिदारुज॒तुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नभिः । अवि॑न्द उ॒स्रिया॒ अनु॑ ।। प्रतिपाद्य विषय अत्र अग्निवाविन्द्रमित्रावरुणस्र विश्वदेवसरस्वतीदेवताः स्तू यन्ते ॥ वक्तव्य विशेषः मुद्रितको प्रथमाष्टके प्रथमाध्याये आदित एकादश वर्गा अस्मिन् कोशे निर्दिष्टा दृश्यन्ते । अत्रादौ पत्राञ्चले अग्निसूक्तमिति एतन्नामधेयं लिखितं दृश्यते । एकादशस्त्रेषु वर्गेषु च अग्निवाखिन्द्रादयः स्तूयन्ते । आदिमवर्गद्वय एवाग्निः स्तूयते । अत एकादशवर्गात्मकस्य चास्य अग्निसूक्तमिति व्यदपेशे हेतुश्चिन्तनीयः ॥ Substance--Palm-leaf. Size-14 x 13 inches. Character—--Nagari. No. 683 (1299/14). अन्नसूक्तम् . Annasūktam. Folios – 11-11. Lines on a page-6. Letters in a line - 60. उपक्रमः जातम॒ग्निम् ॥ Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect मू॒र्धानं॑ दि॒वो अ॑र॒तं पृ॑थि॒व्या वै॑श्वान॒रमृत आ Shree Sudharmaswami Gyanbhandar-Umara, Surat Correct. Complete or incomplete - Incomplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy