Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 800
________________ मन्त्रसंग्रहः] GOVERNMENT ORIENTAL LIBRARY, MYSORE 771 No. 685 (2613/2). Substance - Palm-leaf. Size — 114×14 inches. Character – Nagari. Folios-50. पञ्चदशायुर्मन्त्रादयः. Pañcadaśāyurmantra, etc. Lines on a page-7. Letters in a line -- 18. उपक्रम: प्रतिपाद्यविषयः Age of Ms.-Old. Condition of Ms. - Good. Correct or incorrect भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः । पुनः पुनर्जायमाना पुराणी समानं वर्णमभिशुम्भमाना । श्वघ्नीव कृतुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥ Correct. Complete or incompleteComplete. उपसंहारः सर्वतो हास्म जनमित्रमभयं तरत्युत्तरोत्तरणीं ह श्रियमनुते ह प्रजानामैश्वर्यमाधिपत्यम् ॥ आशीर्वादोपयुक्ताः पञ्चदशायुः पदान्तका मन्त्राः, त्रिंशद्देवान्ता मन्त्राः, सप्त स्वस्तिपदान्ता मन्त्राश्च क्रमेण अस्मिन् कोशे ऋग्वेदात् तत्तद्भागेभ्यः सङ्गृह्य एकत्र लिखिता दृश्यन्ते || ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat वक्तव्यविशेषः वेदेषु तत्र तत्र विप्रकीर्णा मन्त्रा अत्रैकत्र सङ्गृह्य निर्दिष्टा दृश्यन्ते, मुद्रिताश्च ॥ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830