Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 797
________________ 768 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः वीळु चिदारुज॒तुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नभिः । अवि॑न्द उ॒स्रिया॒ अनु॑ ।। प्रतिपाद्य विषय अत्र अग्निवाविन्द्रमित्रावरुणस्र विश्वदेवसरस्वतीदेवताः स्तू यन्ते ॥ वक्तव्य विशेषः मुद्रितको प्रथमाष्टके प्रथमाध्याये आदित एकादश वर्गा अस्मिन् कोशे निर्दिष्टा दृश्यन्ते । अत्रादौ पत्राञ्चले अग्निसूक्तमिति एतन्नामधेयं लिखितं दृश्यते । एकादशस्त्रेषु वर्गेषु च अग्निवाखिन्द्रादयः स्तूयन्ते । आदिमवर्गद्वय एवाग्निः स्तूयते । अत एकादशवर्गात्मकस्य चास्य अग्निसूक्तमिति व्यदपेशे हेतुश्चिन्तनीयः ॥ Substance--Palm-leaf. Size-14 x 13 inches. Character—--Nagari. No. 683 (1299/14). अन्नसूक्तम् . Annasūktam. Folios – 11-11. Lines on a page-6. Letters in a line - 60. उपक्रमः जातम॒ग्निम् ॥ Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect मू॒र्धानं॑ दि॒वो अ॑र॒तं पृ॑थि॒व्या वै॑श्वान॒रमृत आ Shree Sudharmaswami Gyanbhandar-Umara, Surat Correct. Complete or incomplete - Incomplete. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830