Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 758
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, JIYSORE 729 कृष्णार्यप्रणीतबहृवसन्ध्याभाष्यग्रन्थानुपूर्ध्या एव बहुशस्तत्रतत्र दर्शनात् तत्रत्यवचसन्ध्यामात्रासाधारणान् मन्त्रान् विहाय तत्रतत्र याजुषमात्रसाधारणमन्त्रान् विनिर्दिश्य तेषां विवरणाच वेंकटकृष्णार्यणैव याजुषानुरोधीदं कृतं स्यादित्यस्यापि तत्कर्तृकत्वेनैव निर्देशः कृतः॥ No. 654 (2283/6). सिंहानुवाकः. Simhānuvākaḥ. Substance-Palm-leaf. | Age of Ms.-Old. Size-16x1 inches. Condition of Ms.--Good. Character-Grantha. Correct or incorrectFolios-55. ___Correct. Lines on a page--10. Complete or incompleteLetters in a line-60. ___Complete. उपक्रमः सिंह मे मन्युः, व्याघ्र मे अन्तरामयः, वृके मे क्षुत्, अश्वे मे घसिः, धन्वनि मे पिपासा, राजगृहे मे अशनाया, अश्मनि मे तन्द्रिः, गर्दभे मेऽर्शः ॥ उपसंहारः अप्सु मे श्रमः, ब्रह्मोज्झे मे किल्विषं, अपेहि पाप्मन् पुनरपनाशितो भवा नः पाप्मन् सुकृतस्य लोके पाप्मन् धेह्यविहृतो यो नः पाप्मन जहाति तमु त्वा जहिमो वयं अन्यत्रास्मिन्निविशतात् सहस्राक्षोऽमर्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्मः तमु जहि ॥ प्रतिपाद्यविषयः पातकपरिहरणफलकगणहोमाख्यकर्मणि विनियुक्तेऽस्मिन् मन्त्रक दम्बे मन्युरोगक्षुत्पिपासाशनायादीनामात्मसकाशादपसारणं प्रार्थ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830