Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 794
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, JiYSORE16) Lines on a page-10. Letters in a line-36. Age of Ms.-Old. Condition of Ms.-Good. | Correct or incorrect Correct. Complete or incomplete Incomplete. Subject in brief : This work describes how Garuda carried off the Amrta (the nectar) after defeating the Deras. उपक्रमःयो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपः यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति । चश्चञ्चण्डोरुतुण्डस्फुटितफणिफणारक्तपङ्काङ्कितास्यं वन्दे छन्दोमयं तं खगपतिममलं स्वर्णवर्ण सुपर्णम् ॥ अस्य श्रीसौपर्णाख्यानस्य नानाच्छन्दांसि रामऋषिः गरुत्मान् देवता । अमृताहरणे विनियोगः ॥ उपसंहारः-- त्रयस्त्रिंशद्देवता देवतास्वेव प्रतिष्ठायोत्तिष्ठन्ति प्राजापत्यं वै वाम देव्यं प्रजापतावेव प्रतिष्ठायोत्तिष्ठन्ति शान्तिर्वै वामदेव्यं पशुष्वेव प्रतिष्ठायोत्तिष्ठन्ति । शान्तिश्शान्तिः सर्वारिष्टशान्तिरस्तु ॥ समस्तदुरितोपशान्तिरस्तु॥ ॥ सौपर्णः समाप्तः ॥ प्रतिपाद्यविषयः अत्र सुपर्णापुत्रेण गरुडेन कृतममृताहरणादिकं संगृह्य प्रतिपाद्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् ग्रन्थोऽयं समग्रो दृश्यते, अमुद्रितश्च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830