SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, JiYSORE16) Lines on a page-10. Letters in a line-36. Age of Ms.-Old. Condition of Ms.-Good. | Correct or incorrect Correct. Complete or incomplete Incomplete. Subject in brief : This work describes how Garuda carried off the Amrta (the nectar) after defeating the Deras. उपक्रमःयो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपः यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति । चश्चञ्चण्डोरुतुण्डस्फुटितफणिफणारक्तपङ्काङ्कितास्यं वन्दे छन्दोमयं तं खगपतिममलं स्वर्णवर्ण सुपर्णम् ॥ अस्य श्रीसौपर्णाख्यानस्य नानाच्छन्दांसि रामऋषिः गरुत्मान् देवता । अमृताहरणे विनियोगः ॥ उपसंहारः-- त्रयस्त्रिंशद्देवता देवतास्वेव प्रतिष्ठायोत्तिष्ठन्ति प्राजापत्यं वै वाम देव्यं प्रजापतावेव प्रतिष्ठायोत्तिष्ठन्ति शान्तिर्वै वामदेव्यं पशुष्वेव प्रतिष्ठायोत्तिष्ठन्ति । शान्तिश्शान्तिः सर्वारिष्टशान्तिरस्तु ॥ समस्तदुरितोपशान्तिरस्तु॥ ॥ सौपर्णः समाप्तः ॥ प्रतिपाद्यविषयः अत्र सुपर्णापुत्रेण गरुडेन कृतममृताहरणादिकं संगृह्य प्रतिपाद्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् ग्रन्थोऽयं समग्रो दृश्यते, अमुद्रितश्च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy