SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ 764 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [aa:Lines on a page-10. । Correct or incorrectLetters in a line-28. Correct. Age of Ms.-Old. Complete or incompleteCondition of Ms.-Good. | Complete. उपक्रमः No. 676 कोशवत्. उपसंहारः य इमां सोमोत्पत्तिं श्राद्धकाले सदा पठेत् । तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥ य इमां सोमोत्पत्तिं श्राद्धकाले सदा पठेत् । सर्वान् कामानवाप्नोति सोमलोकं स गच्छति ॥ श्रीसोमलोकं स गच्छत्यों नम इति । शुक्ले देवान् पितॄन् कृष्णे वर्ष इत्यभिधीयते ॥ तस्य राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दा स्यङ्गानि धिष्णियाः . . यजू षि नाम सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥ प्रतिपाद्यविषयः___No. 676 कोशवत् . वक्तव्यविशेषः No. 676 कोशवत् . No. 680 (496/1). * सौपर्णेतिहासः. * Sowparnetihāsah. Sulistance-Palm-leaf. | Character-Nāgari. Size-84 x 14 inches. Folios-13. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy