Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 764
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE 735 उपसंहारः यत्र गङ्गां च यमुना च यत्र प्राची सरस्वती। यत्र विश्वेश्वरो देवस्तत्रमाममृतं कृधि । इन्द्रा . . ॥ ॥ सोमसूक्तं समाप्तम् ॥ प्रतिपाद्यविषय: अत्र संगृहीतास्वृक्षु इन्द्रोद्देश्यकसोमरसदानाय सोमपरिक्षरणं प्रार्थ्यते ॥ वक्तव्यावशेषः मुद्रितायामुक्संहितायां सप्तमाष्टकगतपञ्चमाध्याये पञ्चविंशवर्गमारभ्य अष्टाविंशवर्गान्तमिदं सूक्तं दृश्यते । अन्ते परिदृश्यमानानां तिसृणामृवां मुद्रितायामृक्संहितायामदर्शनात्ताः खिलेष्वन्तर्गताः स्युरिति भाति ॥ No. 660 (1299/8). हरिसूक्तम् . Harisūktam. Substance-Palm-leaf. Age of Ms.---Old. Size -148x18 inches. Condition of Ms.--Good. Character-Nagari. Correct or incorrectFolios-28-29. Correct. Lines on a page-6. Complete or incompleteLetters in a line--60. Complete. उपक्रमः प्र ते महे विदथै शंसिर्फ हरी प्र ते तन्वे वनुषा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830