Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 778
________________ ब्राह्मणं, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE Correct or incorrect Letters in a line-72. Age of Ms.-Old. Condition of Ms. - Good. उपक्रम: यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तदूपं दधदुक्कमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने । ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् । कृपालुस्सायणाचार्यो वेदार्थं वक्तुमुद्यतः ॥ व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता | व्याख्याता ब्राह्मणस्याद्य व्याख्यानं सम्प्रवर्तते ॥ अष्टौ हि ब्राह्मणग्रन्थाः प्रौढब्राह्मणमादिमम् । विंशाख्यं द्वितीयं स्यात् ततस्सामविधिर्भवेत् ॥ आर्षेयं देवताभ्यायो भवेदुपनिषत्ततः । संहितोपनिषद्वंशग्रन्था अष्टावितीरिताः ॥ 749 Correct. Complete or incomplete-Complete. तत्र महाब्राह्मणषड्विंशाख्ययोर्ग्रन्थयोर्यज्ञाधिकारिणां स्वर्गादिफलप्राप्तये एकाहाहीनसत्रात्मका महाक्रतवः प्रतिपादिताः । अथास्मिन् सामविधानाख्ये तृतीये ब्राह्मणग्रन्थे तेष्वनधिकृतानां वक्ष्यमाणानां पृश्निवैखानसादीनां तेष्वशक्तानां अन्येषां शुद्धयर्थं कृच्छ्रादिप्रायश्चित्तानि तैरपहृतपाप्मनां स्वर्गादिफलप्राप्तये जप्यानि बहुविधान्याधानाग्निहोत्रादिप्रत्याम्नायरूपाणि सामानि विधास्यन्ते । अत एवास्य सामविधानमिति नाम सम्पन्नम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat आदौ तावत् प्रजापतिः कृत्स्नं भूतजातं सृष्ट्रा तस्य सामोपजीवनं प्रायच्छदिति प्रतिपादयिष्यमाणत्वात्तदुपजीव्य भूतप्रपञ्चसृष्टिप्रतिपादनाय तत्प्रागवस्थानमाह - ब्रह्म ह वा इदमग्र आसीदिति ॥ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830