Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 782
________________ 5997) GOVERNJİENT ORIENTAL LIBRARY, MYSORE 753 No. 669 (1480/2). * वराहोपनिषत् . * Varahopanisat. Substance-Palm-leaf. Age of Ms.--Old. Size-151 x 13 inches. Condition of Ms.-Good. Character-Andhra.. Correct or incorrectFolios—16-17. Correct. Lines on a page-6. Complete or incomplete Letters in a line-56. ___Complete. Subject in brief : Same as No. 446. उपक्रमः अथातः श्रीवराहरूपिणं भगवन्तं प्रणम्य सनत्कुमारः पप्रच्छ ऊर्ध्वपुण्ड्रविधिम् । किं द्रव्यं, कियत् स्थानम् ?' इत्यादि No. 446 कोशवत् ॥ उपसंहारः__ एकादशं पृष्ठतः, द्वादशं कण्ठपृष्ठे, मोक्षं देहाति शिरसि । यो वेदविंद्रह्मचारी गृहस्थो वा यतिश्च सर्वखेदेभ्यो विमुक्तिर्भवति । सर्वेषु तीर्थेषु स्नातो भवति । अनुपनीतश्ोपनीतो भवति । आ चक्षुषः पहिं पुनाति । नारायणे मय्यचञ्चला भक्तिस्तु वर्धते । ब्रह्मज्ञानं लब्ध्वा तद्विष्णोः परमं पदमवानोति, तद्विष्णोः परमं पदमवाप्नोति । न च पुनरावर्तते न च पुनरावर्तत इति । इत्याह भगवान् वराहरूपी ॥ प्रतिपाद्यविषयः No. 446 कोशे द्रष्टव्यः. D.C.M. 18 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830