Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 790
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE Subject in brief :— This work describes the waning and the waxing process of the digits of the moon and the action that one should abstain from when the moon enters the Vanaspatis. उपक्रमः- ऋषय ऊचु: कौतूहलसमुत्पन्ना देवता ऋषिभिस्सह । संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् । इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः । श्रीवेदव्यास उवाच - शृण्वन्तु देवतास्सर्वा यदर्थमिह आगताः । तदहं संप्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ उपसंहारः इमां सोमोत्पत्ति गर्भिणीं श्रावयेत्त्रियम् । ऋषभं जनयेत्पुत्त्रं सर्वज्ञं वेदपारगम् ॥ य इमां सोमोत्पत्तिं श्राद्धकाले सदा पठेत् । तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥ य इमां सोमोत्पत्ति पर्वकाले सदा पठेत् । सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥ विष्णुलोकं स गच्छतीत्यों नम इति ॥ ॥ इतिहाससोमोत्पत्तिः समाप्ता ॥ प्रतिपाद्यविषय: अत्र चन्द्रमसः कलाक्षय वृद्धिप्रकारोपवर्णनपूर्वकं सोमस्य वनस्पतिगमनकाले निषिध्यमानकर्माणि संगृह्य एतदितिहासश्रवणफलं च संगृह्य वर्णितं दृश्यते ॥ 761 वक्तव्यविशेषः अस्य सोमोत्पत्तीहासस्य श्राद्धेतिहासोपनिषत्कोशेषु अन्ते परिदृश्यमानस्य वैदिकेतिहासरूपतया उपनिषत्सु प्रवेशां निरदेशि । सम ग्रोऽयममुद्रितश्च ॥ - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830