SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE Subject in brief :— This work describes the waning and the waxing process of the digits of the moon and the action that one should abstain from when the moon enters the Vanaspatis. उपक्रमः- ऋषय ऊचु: कौतूहलसमुत्पन्ना देवता ऋषिभिस्सह । संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् । इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः । श्रीवेदव्यास उवाच - शृण्वन्तु देवतास्सर्वा यदर्थमिह आगताः । तदहं संप्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ उपसंहारः इमां सोमोत्पत्ति गर्भिणीं श्रावयेत्त्रियम् । ऋषभं जनयेत्पुत्त्रं सर्वज्ञं वेदपारगम् ॥ य इमां सोमोत्पत्तिं श्राद्धकाले सदा पठेत् । तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥ य इमां सोमोत्पत्ति पर्वकाले सदा पठेत् । सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥ विष्णुलोकं स गच्छतीत्यों नम इति ॥ ॥ इतिहाससोमोत्पत्तिः समाप्ता ॥ प्रतिपाद्यविषय: अत्र चन्द्रमसः कलाक्षय वृद्धिप्रकारोपवर्णनपूर्वकं सोमस्य वनस्पतिगमनकाले निषिध्यमानकर्माणि संगृह्य एतदितिहासश्रवणफलं च संगृह्य वर्णितं दृश्यते ॥ 761 वक्तव्यविशेषः अस्य सोमोत्पत्तीहासस्य श्राद्धेतिहासोपनिषत्कोशेषु अन्ते परिदृश्यमानस्य वैदिकेतिहासरूपतया उपनिषत्सु प्रवेशां निरदेशि । सम ग्रोऽयममुद्रितश्च ॥ - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy