Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 783
________________ 754 वक्तव्य विशेषः अत्र No. 446 कोशापेक्षया कचित्क्वचित्किञ्चित्पाठवैलक्षण्यं दृश्यते । अन्ते श्रीचूर्णाभिमानि देवतालक्ष्मीद्वादशनामानि निर्दिष्टानि व । अस्या एवोर्ध्वपुण्ड्रोपनिषदित्यपि व्यवहारो दृश्यते ॥ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. — * No. 670 (C 2084). * सामवेदरहस्योपनिषत्. Samavedarabasyopaniṣat. Substance —Paper. Size -- 10 x 43 inches. Character —— Grantha. उपक्रमः Folios-113. Lines on a page-8. Subject in brief : [वेदः ― Letters in a line-28. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect Incorrect. Complete or incompleteComplete. This Upaniṣat, in the form of a dialogue between Narada and Gopikā in some places and between Brahma and Sūta in some other places, discusses the means of attaining and the nature of the final release. एकदा ब्रह्मणः पुत्राः सनकादयः तत्त्वविवक्षया पितामहं पप्रच्छुः प्रणिपातपुरस्सरं अहो पिता निरन्तरं वैकुण्ठनाथलीलां ध्यायमानां निरन्तरं चिदानन्देन सह सम्प्रोक्षं वदसि यदि रुचिरापद्यतः ? चिदानन्दं ब्रह्म किं वदन्ति व्यापकतया जगद्याप्य तिष्ठति तेन तत् ब्रह्मणः वदन्तितरां आपद्यमानो प्रकृतिपुरुषो कस्मात्प्रकृति योज्यतां भवति ? जीवाः कीदृग्विधाः कस्मात् समुत्पन्ना भवन्ति । तेषां लोको अलोका कियत्प्रमाणा? यं वदन्ति पुराविदो भवन्तितराम् । यस्मात् प्रजाः समुत्प द्यन्ते तद्ब्रह्मेति वदन्ति पुराविदः । पितामहा ऊचुः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830