Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 785
________________ 756 DESCRIPTIVE CATA LOGUE OF SANSKRIT Mss. [देवः No. 671 (1388/2). * श्राद्धेतिहासोपनिषत्. * Srāddhetihāsopanişat: Substance-Palm-leaf. Age of Ms.-Old. Size-16x1 inches. Condition of Ms. First leaf Character-Grantha. is broken. Folios-6. Correct or incorrect, Correct. Lines on a page-6. Complete or incompleteLetters in a line-60. Complete. Subject in brief : This Upanisat describes the nature of the performer, the consumer and the constituent of Śrāddha and its fruits. उपक्रमः वृषादर्विकुलं ह वै शिबिकुलं बभूव । तस्यायमितिहासः कुलविद्या बभूव । तद्यो ह स्मेममधीते स ह स्म राजा भवति । स किश्चित्प्राप्यान्तर्हितः । सोऽब्रवीत् । यो मामितिहासं ग्राहयेत्, घरमस्मै दद्यामिति । ततो ब्राह्मणः संयोग संयुयुजे ॥ १॥ तमादित्यात्पुरुषो भास्करवर्णो निष्क्रम्य स एनं ग्राहयांचकार । तमपृच्छत्, कोsसीति, वा वृषादर्विरिति । तस्माद्य इममितिहासमधीते आदित्यलो. कोऽस्य कामचारो भवति । तस्माद्य इममितिहासमुपनीतो माणवको गृह्णीयात्, गृहीत्वा तद्यो(अथ) ब्राह्मणान् श्रावयेत् मेधावी भवेत् । वर्षशतं च जीवेत् ॥ २॥ उपसंहारः वृद्धो वसून् प्रोवाच पुत्रेभ्यः परमं निधिम् । एतद्वोधनमार्याणां मन्त्राश्चैव व्रतानि च नमो नमः, मन्त्राश्चैव व्रतानि च नमो नमः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830