SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ 756 DESCRIPTIVE CATA LOGUE OF SANSKRIT Mss. [देवः No. 671 (1388/2). * श्राद्धेतिहासोपनिषत्. * Srāddhetihāsopanişat: Substance-Palm-leaf. Age of Ms.-Old. Size-16x1 inches. Condition of Ms. First leaf Character-Grantha. is broken. Folios-6. Correct or incorrect, Correct. Lines on a page-6. Complete or incompleteLetters in a line-60. Complete. Subject in brief : This Upanisat describes the nature of the performer, the consumer and the constituent of Śrāddha and its fruits. उपक्रमः वृषादर्विकुलं ह वै शिबिकुलं बभूव । तस्यायमितिहासः कुलविद्या बभूव । तद्यो ह स्मेममधीते स ह स्म राजा भवति । स किश्चित्प्राप्यान्तर्हितः । सोऽब्रवीत् । यो मामितिहासं ग्राहयेत्, घरमस्मै दद्यामिति । ततो ब्राह्मणः संयोग संयुयुजे ॥ १॥ तमादित्यात्पुरुषो भास्करवर्णो निष्क्रम्य स एनं ग्राहयांचकार । तमपृच्छत्, कोsसीति, वा वृषादर्विरिति । तस्माद्य इममितिहासमधीते आदित्यलो. कोऽस्य कामचारो भवति । तस्माद्य इममितिहासमुपनीतो माणवको गृह्णीयात्, गृहीत्वा तद्यो(अथ) ब्राह्मणान् श्रावयेत् मेधावी भवेत् । वर्षशतं च जीवेत् ॥ २॥ उपसंहारः वृद्धो वसून् प्रोवाच पुत्रेभ्यः परमं निधिम् । एतद्वोधनमार्याणां मन्त्राश्चैव व्रतानि च नमो नमः, मन्त्राश्चैव व्रतानि च नमो नमः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy