SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 757 सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर्वामदेव्यं ब्रहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छं छन्दांस्वङ्गानि धिष्णियाशफा यजू षि नाम सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥ वृषादर्वि ॥ ॥ काण्वशाखीयोपनिषदि इतिहासः समाप्तः ॥ प्रतिपाद्यविषयः अत्र श्राद्धकर्तृभोक्तृद्रव्यस्वरूपनियमादिसंग्रहपुरस्सरं श्राद्धानुष्ठानसमयेऽस्येतिहासस्य पठनावश्यकत्वं प्रतिपाद्य एतत्फलं चोपवर्णितं दृश्यते ॥ वक्तव्यविशेष: एतत्कोशान्तदृश्य मानग्रन्थसमाप्तिसूचक वाक्यपरिशीलनेनेयमुपनि पद शुक्लयजुस्संहितायां काण्वशाखीयेति ज्ञायते । मुद्रिततत्संहिताब्राह्मणादिषु नोपलभ्यते चैषा ॥ No. 672 (C 33/1). * श्राद्धेतिहासोपनिषत् . * Sraddhetihāsopanisat. Substance-Paper. Size— 72 x 5 inches. Character—Telugu. Folios-8. Lines on a page-14. Letters in a line-24. उपक्रमः -- No. 671 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect- Correct. Complete or incompleteComplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy