SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ 5997) GOVERNJİENT ORIENTAL LIBRARY, MYSORE 753 No. 669 (1480/2). * वराहोपनिषत् . * Varahopanisat. Substance-Palm-leaf. Age of Ms.--Old. Size-151 x 13 inches. Condition of Ms.-Good. Character-Andhra.. Correct or incorrectFolios—16-17. Correct. Lines on a page-6. Complete or incomplete Letters in a line-56. ___Complete. Subject in brief : Same as No. 446. उपक्रमः अथातः श्रीवराहरूपिणं भगवन्तं प्रणम्य सनत्कुमारः पप्रच्छ ऊर्ध्वपुण्ड्रविधिम् । किं द्रव्यं, कियत् स्थानम् ?' इत्यादि No. 446 कोशवत् ॥ उपसंहारः__ एकादशं पृष्ठतः, द्वादशं कण्ठपृष्ठे, मोक्षं देहाति शिरसि । यो वेदविंद्रह्मचारी गृहस्थो वा यतिश्च सर्वखेदेभ्यो विमुक्तिर्भवति । सर्वेषु तीर्थेषु स्नातो भवति । अनुपनीतश्ोपनीतो भवति । आ चक्षुषः पहिं पुनाति । नारायणे मय्यचञ्चला भक्तिस्तु वर्धते । ब्रह्मज्ञानं लब्ध्वा तद्विष्णोः परमं पदमवानोति, तद्विष्णोः परमं पदमवाप्नोति । न च पुनरावर्तते न च पुनरावर्तत इति । इत्याह भगवान् वराहरूपी ॥ प्रतिपाद्यविषयः No. 446 कोशे द्रष्टव्यः. D.C.M. 18 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy