Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 777
________________ 748 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः गार्हपत्येऽग्नौ जुहोतीति यत्तदेव प्रातस्सवनं प्राथम्यसाम्यात् । एवमन्यदपि । अत्रैवोदयनीयादिसम्पत्ति दर्शयति–'यदन्ना ददाति तेनोदयनीयस्योदयनीय(दवसानीयस्य)समाप्तयै' इति । अन्ना अन्नानि हवींण्याददातीति यत्तेनोदयनीयस्य एतदाख्यस्य कर्मणः उदवसानीयस्य च समाप्तयै कृतं भवतीत्यर्थः ॥ ___अग्निहोत्र एव मथनेऽग्नेरनुत्पादे विकल्पेन प्रायश्चित्तं दर्शयति'अथ यस्याग्निर्मथ्यमानो न जायेताहृत्यान्यस्मिन्नवकाशे जुहुयाहाह्मणस्य वा हस्तेऽजस्य वा कर्णे कुशस्तम्बे वाऽप्सु वा जुहुयात्' इति ॥ __अथ पुनर्यस्य यजमानस्य अग्निर्मथ्यमानो यदि न जायतेतिह (तर्हि) आहृत्य लौकिकमग्निमानीय अन्यस्मिन्नवकाशे आहवनीयाधारे व्याह. तिभिः जुहुयात् । लौकिकानेरप्यभावे ब्राह्मणस्य हस्ते जुहुयात् । एवम. न्यदपि व्याख्येयम् । तथाचाश्वलायनः-'अग्निहोत्राय कालेऽग्नावजायमानेऽन्यमानीय जुहुयुः पूर्वालाभ उत्तरोत्तरं ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु' इत्यादि ॥ प्रतिपाद्यविषयः___No. 138 तमे एतन्मूलकोशे प्रदर्शितानामंशानां ललितया वाक्यशैल्या विवरणमत्र भाष्ये दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्निदं भाष्यं पञ्चमप्रश्नगतासमग्रप्रथमखण्डान्तं दृश्यते, मुद्रितं च । No. 666 (4968/1). सामविधानब्राह्मणभाष्यम्. Sāınavidhānabrāhmaṇabhāșyam. Author-Sāyaṇācārya. Character-Nagari. Substance-Palin-leaf. Folios-1-62. Size-168 x 12 inches. Lines on a page-6. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830