SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE 735 उपसंहारः यत्र गङ्गां च यमुना च यत्र प्राची सरस्वती। यत्र विश्वेश्वरो देवस्तत्रमाममृतं कृधि । इन्द्रा . . ॥ ॥ सोमसूक्तं समाप्तम् ॥ प्रतिपाद्यविषय: अत्र संगृहीतास्वृक्षु इन्द्रोद्देश्यकसोमरसदानाय सोमपरिक्षरणं प्रार्थ्यते ॥ वक्तव्यावशेषः मुद्रितायामुक्संहितायां सप्तमाष्टकगतपञ्चमाध्याये पञ्चविंशवर्गमारभ्य अष्टाविंशवर्गान्तमिदं सूक्तं दृश्यते । अन्ते परिदृश्यमानानां तिसृणामृवां मुद्रितायामृक्संहितायामदर्शनात्ताः खिलेष्वन्तर्गताः स्युरिति भाति ॥ No. 660 (1299/8). हरिसूक्तम् . Harisūktam. Substance-Palm-leaf. Age of Ms.---Old. Size -148x18 inches. Condition of Ms.--Good. Character-Nagari. Correct or incorrectFolios-28-29. Correct. Lines on a page-6. Complete or incompleteLetters in a line--60. Complete. उपक्रमः प्र ते महे विदथै शंसिर्फ हरी प्र ते तन्वे वनुषा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy