SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ 734 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ at: वक्तव्यविशेषः अस्मिन् कोशे सिंहानुवाकमूलं तद्भाष्यं च असमग्रं दृश्यते ॥ एतत्कोशान्ते सिंहानुवाकविनियोगयोग्यगणहोमप्रयोगोऽपि संगृहीतो दृश्यते । No 657 कोशे दृश्यमानभाष्याद्भिन्नमेतद्भाष्यम् । भाष्यकर्तुर्नाम चात्र न दृश्यते ॥ No. 659 (1299/32). सोमसूक्तम्. Somasāktam. Substance-Palm-leaf. Size-148x1 inches. Character-Nagari. Folios-98-99. Lines on a page-6. Letters in a line-60. | Age of Ms.-Old. Condition of Ms.--Good. Correct or incorrect Incorrect. Complete or incomplete Complete. उपक्रमः नानानमित्यस्य सूक्तस्य कश्यपः सोमः पतिः नानानं जरतीतिः कारुरुर्हमस्वोवाहाचत्वारि-- नानानं वा उ नो धियो विव्रतानि जनानाम् । तक्षा रिष्टं कृतं भिषग्ब्रह्मा सुन्वन्तमिच्छृतीन्द्रायेन्दो परि स्रव । जरतीभरोषधीभिः पुर्णेभिः शकुनानाम् । कार्मारो अश्मभिर्युभिर्हिरण्यवन्तमिच्छतीन्द्रायन्दो पार स्रव ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy