SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, IYSORE 733 No. 658 (2283/7). * सिंहानुवाकभाष्यम्. * Simbănuvākabhāșyam. Substance-Palm-leaf. Age of Ms.-Old. Size---16x13 inches. Condition of Ms-Good. Character-Grantha. Correct or incorrectFolios-55-57. Correct. Lines on a page-10. Complete or incompleteLetters in a line-60. ___Complete. Subject in brief :-- Same as the above; but this is written by a different author. उपक्रमः एषामर्थः-मदीयो मन्युः क्रोधः पापहेतुरस्ति सिंहे सहजमन्युमति विनिहतोऽस्त्विति शेषः । एवमुत्तरवाक्येष्वपि द्रष्टव्यम् । तथा च व्याजहार बोधायनः-पितृयज्ञे पाप्मनो विधीन्वाचयतीति । व्याघ्रः शार्दूलः, अन्तरामयः मानसी व्यथा, व्याघ्रस्यासन्तुष्टत्वेन सदा तद्योगत्वात् (गात्) उपसंहारः हे पाप यः पापविशेषः अस्मान् द्वेष्टि प्रतिकूलो वर्तते स एव रिष्यतु नश्यतु । वयमपि यमु द्विष्मः यमेव पापविशेषं द्विष्मः त्वमपि तमेव पापं जहि विनाशयेत्यर्थः ॥ प्रतिपाद्यविषयः No 657 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy