SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ 736 DESCRIPTIVE CATALOGUE OF SANSKRIT Mys. : हर्यतं मर्दम् । घृतं न यो हरिभिश्वारु सेचत आ त्वा विशन्तु हरिवर्पस गिरः ॥ उपसंहार:__अपाः पूर्वेषां हरिवस्सुतानामों इदं सर्वन केवलं ते । ममहि सोमं मधुमन्तमिन्द्र सत्रा वृषअठर आ वृषस्व ॥ ॥ इति हरिसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः-- ब्राह्मणाच्छंसिशंसनीये अतिरात्रविनियुक्तेऽस्मिन् सूक्ते इन्द्रवाहकाश्वस्तुतिद्वारेन्द्रः स्तूयते ॥ वक्तव्यावशेषः-- मुद्रितायामुक्संहितायां अष्टमाष्टके पश्चमाध्याये पञ्चमषष्ठसप्तमवर्गेषु इदं सूक्तं परिदृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy