SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्. वेदः-1. संहिता. No. 661 (C 2320). * ऋक्संहिताभाष्यम्. * Rk Samhitābhāsyam. Author-Mudgala. Letters in a tine–31. Substance-Paper. Age of Ms.-Old. Size--81 x 54 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect-- ____Correct. Folios-14-221. Complete or incomplete Lines on a page-14. Incomplete. Subject in brief : Similarly as No. 7. उपक्रमः स्यन्दमानं सोममावदन् अस्मिन् सोमयागे त्वदीयां धनदानकीर्ति प्रकटयनित्यर्थः । ते गिर्वणः ' गीर्भिर्वर्तनीयेन्द्र कारवः कर्तारः ऋत्विग्य. जमानाः उपातिष्ठन्त पुरा धनलाभार्थ त्वामुपस्थितवन्तः । उपस्थाय च तस्य तादृशस्यौदार्योपेतस्य ते तव धनदानं विदुः जानन्ति ॥ ___ मायाभिरिति ॥ हे इन्द्र त्वं मायिनं नानाविधकपटोपेतं शुष्णं भूतानां शोषणहेतु एतन्नामकमसुरं मायाभिः सत्प्रतिकूलैः कपटविशेषैः अवातिरः हिंसितवानसि । मेधिराः मेधावन्तः तस्य तादृशस्य ते 1 ' गीर्भिर्वननीयेन्द्र ' इति सायणीयभाष्ये पाठः । युक्तश्चायमेव पाठः ‘गीभिरेनं वनयन्ति ' इति यास्कीयनिर्वचनदर्शनात् ॥ 737 D.G.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy